SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ १३४ प्रमेयकमलमार्तण्डे [प्रथमपरि० तेनात्मनो ज्ञानद्वयस्थ चाग्रहणे “अनेदं समवेतम्' इति प्रतीत्ययोगात् । तस्य तत्र समवेतत्वमेव तद्हणमित्यपि नोत्तरमः अन्योन्याश्रयात्-सिद्ध हि 'इमत्र' इति ग्रहणे तत्र समवेतत्व. सिद्धिः, तस्याश्च तंद्रहणसिद्धिः। यश्चात्मीयज्ञानमात्मन्यपि स्थित ५ न जानाति सोर्थजातं जानातीति कश्चेतनः श्रद्दधीत? नापि शानेन 'स्थाणावह समवेतम्' इति प्रतीयते; तेनाप्याधीरस्यात्मनश्चाग्रहणात् । न च तद्ग्रहणे 'ममेदं रूपमत्र स्थितम्' इति सम्भवः । अस्तु वा सेमवेतत्वप्रतीतिः, तथापि-स्वज्ञानस्याप्रत्यक्षत्वा. सर्वज्ञत्वविरोधः । तदप्रत्यक्षत्वे चानेनाशेषार्थस्याप्यध्यक्षता१० विरोधः । कथमन्यथात्मान्तरज्ञानेनाप्यर्थसाक्षात्करणं न स्यात् ? तथा चेश्वरानीश्वरविभागाभावः-स्वयमैप्रत्यक्षेणापीश्वरज्ञानेनाशेषविषयेणाशेषस्य प्राणिनोऽशेषार्थसाक्षात्करणप्रसङ्गात् । ततस्तद्विभागमिच्छता महेश्वरज्ञानं स्वतः प्रत्यक्षमभ्युपेगन्तव्यमित्य नेनानेकान्तः सिद्धः। १५ अथामदादिज्ञानापेक्षया ज्ञानस्य ज्ञानान्तरवेद्यत्वं प्रमेयत्वहे तुना साध्यतेऽतो नेश्वरज्ञानेनानेकान्तोऽस्यामदादिज्ञानाद्विशि १ शानविकलो गृह्णाति शानसहितो वा । ज्ञानविकलश्चेत् ज्ञानद्वयकल्पनानर्थक्यमात्मैवार्थशनस्य ग्राहकोस्तु । ज्ञानसहितश्चेत् । तदपि ज्ञानमात्मनि समवेतमिति कुतो जानाति आत्मैव ज्ञानं वेत्यादिविचारः। २ अत्रेदं। ३ किञ्च । ४ शानवान् । ५ शानद्वयेन प्रतीयते। ६ ईशे । ७ ज्ञानाद्भेदे सत्यास्थाणुसदृश इत्यर्थः। ८ ईश्वरस्य। ९ ज्ञानरूपस्य। १० वसिन्। ११ ज्ञानस्य स्वसंविदितत्वात् । १२ खप्रक्रियामात्रेण । १३ आत्मान्तरज्ञानेनाप्यर्थसाक्षात्करणं भवत्विति चेत् । १४ ईश्वरज्ञानस्य। १५ महेश्वरस्य । १६ किञ्च । १७ स्वस्य संसारिशानेनापीति अध्या( हा)रः। १८ ईश्वर। १९ बसः। २० परेण। २१ योगेन। २२ हेतोरीश्वरज्ञाने व्यभिचारः। २३ परेण मया। 1 "यदि पुनरप्रत्यक्षमेवेश्वरार्थज्ञानज्ञानं तदेश्वरस्य सर्वशत्वविरोधः स्वशानस्याप्रत्यक्षत्वात् । तदप्रत्यक्षत्वे च प्रथमार्थशानमपि न तेन प्रत्यक्षम् , स्वयमप्रत्यक्षेण ज्ञानान्तरेण तस्यार्थशानस्य साक्षात्करणविरोधात् । कथमन्यथा आत्मान्तरज्ञानेनापि कस्यचित् साक्षात्करणं न स्यात् । तथा चानीश्वरस्यापि सकलस्य प्राणिनः स्वयमप्रत्यक्षेणापि ईश्वरज्ञानेन सर्वविषयेण सर्वार्थसाक्षात्करणं संगच्छेत् ततः सर्वस्य सर्वार्थवेदित्वसिद्धेः ईश्वरानीश्वरविभागाभावो भूयते ।" प्रमाणप० पृ० ६०। 2 "स्यान्मतिरेषा ते युष्माकमस्मदादिज्ञानापेक्षया अर्थशानस्य ज्ञानान्तरवेद्यत्वं प्रमेयत्वहेतुना साध्यते ततो नेश्वरज्ञानेन व्यभिचारः, तस्यास्सदादिज्ञानाद्विशिष्टत्वात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy