________________
सू० ११९] स्वसंवेदनज्ञानवादः १२७ हीनामन्यतमेन सन्निकर्पसमये रूपादिज्ञानवन्मानसं सुखादिज्ञान किन्न स्यात् सम्बन्धलम्बन्धसनावात् ? तथाविधादृष्टस्याभावाञ्चत् ; अदृष्टकृता तर्हि युगपशानानुत्पत्तिस्तदेवानुमापयेन्न मनः।
किञ्च, 'युगपद् ज्ञानाहुत्पत्तेनालिद्धिततश्चास्याः प्रसिद्धिः' इत्यन्दोलनमः चकरसङ्गश्च-विज्ञलासिद्धिपूर्विक्षा हि युगपद् ५ इस तिलिद्धिः, तसिद्धिर्मनापूर्विका' इति । बलातत्सहचार प्रगुणे मनो लिङ्गमित्यप्यासिद्धम् ।
अस्तु वा किञ्चिल्लिङ्गम् , तथापि-ज्ञानस्याप्रत्यक्षतैकान्ते तत्सम्वन्धासिद्धिः । न चासिद्धसम्बन्ध(न्धं) लिङ्गं कस्यचिद्गमकमतिप्रसङ्गात् । ततः परोक्षतैकान्ताग्रहग्रहाभिनिवेशपरित्यागेन 'ज्ञानं १० स्वव्यवसायात्मकमर्थज्ञप्तिनि मित्तत्वात् आत्मवत्' इत्यभ्युपगन्तव्यम् । नेत्रालोकादिनानेकान्त इत्यप्ययुक्तम्। तस्योपचारतोऽर्थज्ञप्तिनिमित्तत्वसमर्थनात्, परमार्थतः प्रमातृप्रमाणयोरेव तन्निमित्तत्वोपपत्तेरित्यलमतिप्रसङ्गेन । एतेने 'आत्माऽप्रत्यक्षः कर्मत्वेनाप्रतीयमानत्वात्करणज्ञानवत् १५
१ मनसा सम्बद्ध आत्मनि सुखादेः समवायसम्बन्धः सम्बन्धसम्बन्धः । २ युगपज्ज्ञानोत्पादकस्य । ३ करणशानं कर्म । ४ करणशान । ५ शप्ति । ६ विज्ञानसिद्धिः। ७ इन्द्रियार्थ । ८ अविनाभाव । ९ भा । १० लिङ्गस्य । ११ अज्ञात । १२ साध्यस्य । १३ अन्यथा। १४ दुराग्रह । १५ करणशानं। १६ साध्यसम स्यात् स्वशप्तिनिमित्तत्वाशङ्कातः। १७ कुठारेण व्यभिचारः । १८ मीमांसकमाट्टकरगज्ञानदूषणकथनेन । १९ करणशानस्य परोक्षत्वनिराकरणपरेण ग्रन्थेन।
1 "तथाहि-सिद्धे तद्विभ्रमे मनःसिद्धिः, तत्सिद्धौ च युगपज्ज्ञानोत्पत्तिविभ्र. मसिद्धिरितीतरेतराश्रयत्वान्न मनःसिद्धिः।" सन्मति० टी० पृ० ४७८ ।
2 "अस्तु वा किञ्चिल्लिङ्गम् , तथापि अगृहीतप्रतिबन्धं तत् न परोक्षां बुद्धिमनुमापयितुं समर्थम् ...प्रतिबन्धश्च लिंगलिंगिनोः अविनाभूतत्वेन प्रमाणप्रतिपन्नयोरेव भवति । न च ज्ञानं तेन चाविनाभूतं किञ्चिल्लिंगं प्रमाणेन प्रतिपन्नं यतः सम्ब. न्धग्रहणपुरस्सरमनुमान प्रवर्तेत ।"
न्यायकुमु. पृ० १८१ । 3 "शानं स्वपरिच्छेदकमर्थशानत्वात् ।” युक्त्यनुशा० टी० पृ० ९ "स्वव्यवसायायात्मकं नमर्थपरिच्छित्तिनिमित्तत्वादात्मवत्"
प्रमाणप० पृ० ६१ । 4 "किञ्च अप्रकाशस्वभावानि मेयानि माता च प्रकाशमपेक्षन्ताम्, प्रकाशस्तु प्रकाशात्मकत्वान्नान्यमपेक्षते । जाग्रतो हि मेयानि माता च प्रकाशन्ते, सुषप्तस्य च न