SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ सू० १२५ विज्ञानाद्वैतवादः ८७ तस्यायं दोपः 'वोधकालेऽर्थस्याभावार्थकाले च वोधस्यासने तयोर्ग्राह्यग्राह्यकभावानुपपत्तिः' इति । यच्चाविद्यमानार्थस्य ग्रहणे प्राणिमात्रस्याशेषज्ञत्वप्रसक्तिरित्युक्तम् ; तदप्ययुक्तम् : लिन्नकालय लमकालर का योग्यस्यैवार्थस्य ग्रहणात् । दृश्यते हि पूर्वोत्तरचरादिलिङ्गप्रभावप्रत्ययाद्भिन्नकाल-५ स्थापि प्रतिलिस्तस्यैव शकटोदयाद्यर्थस्य ब्रहणम् । कथञ्चैवंवादिनोऽनुमानोच्छेदो न स्यात्, तथा हि-निरूपाल्लिङ्गाङ्गिनि ज्ञानमनुमानं प्रसिद्धम् । लिङ्गं चावभासमानत्वमान्यता यदि भिन्नकालं तस्य जनकम् ; तबैकस्यानुमानस्याशेपमतीतमनागतं तेजनकमियत एवाशेषानुमेयप्रतीतेरनुमानभेदकल्पनान-१० र्थक्यम् । अथ भिन्नकालत्वाविशेषेपि किञ्चिदेव लिङ्गं कस्यचिजनकमित्यदोषोयम् । नन्वेवं तदविशेषेपि किञ्चिदेव ज्ञानं कस्यचिदेवार्थस्य ग्राहक किं नेष्यते ? अथातीतानुत्पन्नेऽथै प्रवृत्तं ज्ञानं निर्विषयं स्यात् , तर्हि नष्टानुत्पन्नाल्लिङ्गादुपजायमानमनुमानं निहे. तुकं किं न स्यात् ? यथा च खंकाले विद्यमानं खरूपेण जैनकम् १५ तथा ग्राह्यमपि । तन्न भिन्नकालं लिङ्गलनुमानस्य जनकम् । नापि समकालं तस्य जनकत्वविरोधात् , अविरोधे वानुमानमप्यस्य १ ज्ञानकाले । २ सर्वशत्व। ३ परेण भवता । ४ ग्रहीतुं शक्यस्य । ५ एतदेव दर्शयति । ६ लोके। ७ अनुमानात् । ८ कियत एव । ९ भिन्नकालः समकालो वा अहम्प्रत्ययः इत्यादि । १० योगाचारस्य । ११ साध्ये अग्न्यादौ । १२ सहो. पलम्भादि । १३ लिङ्गं । १४ एतस्मादनुमानादेव। १५ सकलसाध्यपदार्थानां परिज्ञानात् । १६ लिङ्गानामतीतानागतादीनाम्। १७ अनुमानस्य । १८ लिङ्गप्रकारे । १९ परेण । २० अतीतकारणवादिपक्षे क्षणिकत्वेन नष्टादित्युच्यते भाविकारणवादिपले लिङ्गवत्तासमानत्वमनुत्पन्नं लिङ्गं चानुमानस्य कारणं तदभावे अनुमानलक्षणकार्यानुदयात् । २१ सौगतेनोच्यते चेत् । २२ अतीतकारणवादिपक्षे क्षणिकत्वेन । २३ भाविकारणवादिपक्षे लिङ्गमवभासमानत्वमनुमानस्य कारणं तदभावे कार्यानुदयात्। २४ अतीते भविष्यति काले। २५ लिङ्गम्। २६ अनुमानस्य । २७ वस्तु । २८ ज्ञानस्य भवति । २९ सव्येतरगोविषाणवत्। 1 "भिन्नकालस्यापि योग्यस्यैवार्थस्य ज्ञानेन ग्रहणात् । दृश्यते हि-पूर्वचरादिलिङ्गप्रभवप्रत्ययाद्भिन्नकालस्यापि प्रतिनियतस्यैव शकटोदयाद्यर्थस्य ग्रहणम् ।" __ स्या. रत्ना० पृ० १६३ । 2 "किञ्चैवंवादिनस्ते कथं मिन्नकालं किञ्चिदपि लिङ्गं साध्यस्यानुमापकं स्यात् ? अनुमापकत्वे वा किञ्चिदेकमेव भस्मादिलिगमतीतस्य पावकादेरिव समस्त्रस्याप्यतीतानागतानुमेयस्य प्रतिपत्तिहेतुः स्याद् भिन्नकालत्वाविशेषात् ।" स्या. रत्ना० पृ० १६३ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy