SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ४८ प्रमेयनलमार्तण्डे प्रथमपार० ৰা নায়িকশ্রন্থিী অলিমিহি অস্তাमपि खण्डयितुं शक्यते ? प्रत्यक्षसिद्धस्थाप्यर्थस्वरूपस्यापह्नने सुखदुःखादेरप्यपह्नवः स्यात् । कथं च धर्मिविषयो धर्मविषयो वा' इत्यादि प्रश्नहेतुकसंशयादि(धि)रूढएवायं संशयं निराकुर्यात ५न चेदस्वस्थः ? किंच, उत्पादककारणाभावात्संशयस्य निराला, असाधारणखरूपाभावात्, विषयाभावाद्वा ? तत्राद्यः पक्षोऽयुक्तः, तदुत्पादककारणस्थ सद्भावात् , ल ह्याहितसंस्कारस्य प्रतिपत्तुः सैंमानाऽसमानधर्मोपलम्मानुपलस्मतो मिथ्यात्वको ये सत्युत्पद्यते । असाधारणस्वरूपाभावोप्यासिद्धः; चलितप्रति१० पत्तिलक्षणस्यासाधारणस्वरूपस्य तत्र सत्त्वात् । विषयामावस्तु दूरोत्सारित एव; स्थाणुत्वविशिष्टतया पुरुषत्वविशिष्टतया वाऽनंवधारितस्य ऊर्द्धतासामान्यस्य तद्विषयस्य सद्भावात् । एतेन विपर्यय निरासोपि निराकृतः। तत्राप्युत्पादककारणादेः सद्भावाविशेषात् । किंच, अयं विपर्ययोऽख्यातिम् , असत्ख्या१५तिम्, प्रसिद्धार्थख्यातिम् , आत्मख्यातिम्, सदसत्त्वाद्यनिर्व नीयार्थख्यातिम् , विपरीतार्थख्यातिम्, स्मृतिप्रेमोषं वाभिप्रेत्य निराक्रियेत प्रकारान्तराऽसम्भवात् ? अख्याति चेत् ; तथा हि-जलावभौसिनि ज्ञाने तावन्न जलसत्तालम्वनीभूतास्ति अभ्रान्तत्वप्रसङ्गात् । जलाभावस्त्वत्रै न २० प्रतिभात्येव; तद्विधिपरत्वेनास्य प्रवृत्तेः । अत एव मरीचयोऽपि १ संशयज्ञानस्य । २ त्वया परेण (अपि तु न)। ३ सुखमवयविरूपं परमाणुरूपं वा । न तावदाद्यः पक्षोऽनभ्युपगमात् । द्वितीयपक्षे तु प्रतिभासाभावः स्यादिति । ४ संशयः। ५ प्राभाकरः [तत्त्वोपप्लववादी ] । ६ संशय। ७ ऊर्द्धता। ८ शिरःपाण्यादिमत्त्ववक्रकोटरादिमत्त्व । ९ अनिश्चितस्य । १० संशयनिरासनिराकरणपरेण ग्रन्थेन। ११ तत्तद्वादिनः प्रत्युच्यते। १२ चार्वाकः । १३ सौत्रान्तिकमाध्यमिको । १४ साडयः। वैदान्तिको भास्करीयः। १५ विज्ञानाद्वैतवादी योगाचारः। १६ शाङ्क-रीयः ब्रह्माद्वैतमायावादी च । १७ उभय । १८ नैयायिकवैशेषिकभाट्टवैभाषिकजनाः । १९ ईप् । (सप्तमी)। २० प्राभाकरः। २१ अप्रवेदनं । २२ अर्थस्य । २३ परः । २४ अस्य शानस्य विषयः कः जलं वा तदभावो वा मरीचयो वा अन्यद्वा । २५ मरी. चिकाजलज्ञाने । २६ अन्यथा । २७ मरीचिकायां । २८ जलास्तित्वप्रधानत्वेन । __1-अनयैव भङ्गया संशयस्वरूपविचारः ( पूर्वपक्षः ) तत्त्वोप० लि. पृ० २६ । (समग्रः) स्या० रत्ना० पृ० १४३ । इत्यादिषु द्रष्टव्यः। 2 "इदं रजतमिति प्रस्तुतशाने रजतसत्ता विषयभूता तावन्नास्ति अभ्रान्तत्वानुपगात्" न्यायकु० चं० प्र० परि० । स्या० रत्नाकर पृ० १२४ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy