SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ सू० ११३ ] बौद्धाभिमतनिर्विकल्पकप्रत्यक्षस्य खंडनम् ज्यते; सर्वथैकखभावस्यान्तर्वहिर्वा वस्तुनोऽनभ्युपगमात् । तन्यते हि अवग्रहावायज्ञानादनभ्यासात्मकाद् अन्यदेवाभ्यासात्मक धारणाज्ञानं प्रत्यक्षम् । तदभावे परोपन्यस्तसकलवर्णादिषु अवनहादित्रयसद्भावेपि स्मृत्यनुत्पत्तिः, तत्सद्भावे तु स्यादेव-सर्वत्र यथासंस्कारं स्मृत्युत्पत्त्यभ्युपगमात् । न च परेपामप्ययं युक्तः-५ दर्शनभेदाभावात् , एकस्यैव कॅचिभ्यासादीनामितरेषां वानभ्युपगमात् । न च तदन्यव्यावृत्त्या तंत्र तद्योगः; स्वयमतस्वभावम्य तदन्यव्यावृत्तिसम्भवे पावकस्याऽशीतत्वादिव्यावृत्तिप्रसाद । तत्स्वभावस्य तु तदन्यव्यावृत्तिकल्पने-फलाभावात्-प्रतिनियततत्वभावस्यैवान्यव्यावृत्तिरूपत्वात्। स्यान्मतम् अभ्यासादिसापेक्षं निरपेक्ष वा दर्शनं विकल्पम्य नोत्पादकम् शब्दार्थविकल्पवासनाप्रभवत्वात्तस्य । तद्वासनाविकल्पस्यापि पूर्वतद्वासनाप्रभवत्वादित्यनादित्वाद्विकल्पसन्तानस्य प्रत्यक्षसन्तानादन्यत्वात् , विजातीयोद्विजातीयस्योदयानिटेनोक्तदोषानुषङ्गः, इत्यप्यसङ्गतम् । तस्य विकल्पाजनकत्वे "यत्रैव १५ जैनयेदेनां तत्रैवास्येप्रमाणता" [ ] इत्यम्य विरोधानुपङ्गात् । कथं वा वासनाविशेषप्रभवत्त(कात् ततोऽध्यक्षम्य रूपादिविषयत्वनियमः मनोराज्यादिविकल्पादपि तत्प्रसङ्गात् ? प्रत्यक्ष १ निरंशस्य । २ जनानां। ३ अर्थे । ४ संस्कारानतिक्रमेण । ५ नः । ६ सौगतानाम् । ७ दर्शनं नीलादौ विकल्पोत्पादक क्षणक्षयादी न भोदिति न्यायः । ८ प्रत्यक्ष । ९ अवग्रहादिभेदात्प्रत्यक्षभेदो न दर्शनस्यैकरूपत्वात्। १० जनालादी । ११ क्षणक्षयादी अनन्यासादीनाम् । १२ परेण । १३ अनगासादः । १४ अभ्यासादिरनभ्यासादिः । १५ दर्शने । १६ किमगनगासस्य बानस्य ।। १७ अभ्यासानभ्यासादि। १८ स्वरूपेण । १५ अभ्यासापम्पमावस्य । २० अगासादि । २१ अनभ्यासादि। २२ अभ्यासादि । २३ स्वरूपस्य । २४ घनस्य । २५ अभ्यासादि । २६ अनभ्यासादि। २७ दर्शनस्वभाव। २८ प्रकरणादि । २९ अभ्यासादिस्वभावस्य दर्शनस्य । ३० अनभ्यासादि । ३१ विक पस्य । ३२ शब्दार्थो नाम सामान्यं । ३३ वासनारूप। ३४ भिन्नत्वात् । ३५ दशनाए । ३६ विकल्पस्य । ३७ अनङ्गीकारात्। ३८ न चास्य विकल्पोत्पादवात्य घटती स्वयमविकल्पकत्वात्स्वलक्षणवदित्यादि । ३९ दर्शनस्य । ४० अर्थ । ४१ साविकल्पात्मिका बुद्धि । ४२ दर्शनस्य । ४३ किंच। ४४ नयनाध्यक्षस्य । ४५ अन्यथा । 1 तु०-'शब्दार्थ विकल्पवासनाप्रभवत्वान्मनोविकल्पस्य तरतहि कायमधुरः रूपादिविषयत्वनियमः...) अष्टश० अष्टसइ० पृ० ११९ स्या० रलाकर पृ० ५६
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy