SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डै प्रथमपरि० स्वानुभूतस्याप्यनिश्चितस्य क्षणिकत्यादिवनान्यनिश्चायकत्वम् । विकल्पान्तरेण तनिश्चयेऽनवस्था । कश्चानयोरेकत्वाध्यवसायः-किमेकविषयत्वम्, अन्यतरेणान्यतरस्य विषयीकरणं वा, परत्रेतरस्याध्यारोपो वा ? न तावदेक५ विषयत्वम् ;सामान्यविशेषविषयत्वेनानयोभिन्नविषयत्वात्। दृश्यविकल्प(ल्प्य)योरेकत्वाध्यवसायादभिन्नविषयत्वम् इत्यप्ययुक्तम् ; एकत्वाध्यवसायो हि दृश्ये विकल्प्यस्याध्यारोपः। स च गृहीतयोः, अगृहीतयोर्वा तयोर्भवेत् ? न तावगृहीतयोः; भिन्नस्व रूपतया प्रतिभासमानयोर्घटपटयोरिवैकत्वाध्यवसायायोगात् । १० न चानयोर्ग्रहणं दर्शनेन; अस्य विकल्प्यागोचरत्वात् । नायि विकल्पेन; अस्यापि दृश्यागोचरत्वात्। नापि ज्ञानान्तरेण; अस्यापि निर्विकल्पकत्वे विकल्पात्मकत्वे चोक्तदोषानतिक्रमात् । नाप्यगृहीतयोः स सम्भवति अतिप्रसङ्गात् । सादृश्यनिवन्धनश्वारोपो दृष्टः, वस्त्ववस्तुनोश्च नीलखरविषाणयोरिव सादृश्याभावान्ना१५ध्यारोपो युक्तः। तन्नैकविषयत्वम् । अन्यतरस्यान्यतरेण विषयीकरणमपि-समानकालाविनोरपारतन्यादनुपपन्नम् । अविषयीकृतस्यान्यस्यान्यत्रांध्यारोपोप्यसम्भवी । किञ्च, विकल्पे निर्विकल्पकस्याध्यारोपः, निर्विकल्पके विकल्पस्य वा? प्रथमपक्षे-विकल्पव्यवहारोच्छेदः निखिलज्ञानानां २० निर्विकल्पकत्वप्रसङ्गात् । द्वितीयपक्षेपि-निर्विकल्पकवाभेच्छेदःसकलज्ञानानां सविकल्पकत्वानुषङ्गात् । किंच, विकल्पे निर्विकल्पकधर्मारोपाद्वैशद्यव्यवहारवत् निर्विकल्पके विकल्पधर्मारोपादवेशद्यव्यवहारः किन्न स्यात् ? निर्विकल्पकधर्मेणाभिभूतत्वाद्विकल्पधर्मस्य इत्यन्यत्रापि समानम् । भवतु १ उपलम्भः स्वरूपं जानाति नवा ? न जानाति चेत्कथं सर्व जानातीत्यभिप्रायः। २ नीलंनीलमिति । ३ नीलोयमिति। ४ नैयायिक प्रति बौद्धेनोक्तम् । ५ विकल्पस्वरूपं यथा क्षणिकत्वादिनिश्चायकं न भवति अनिश्चितत्वात्तथाऽर्थस्यापि न निश्चायकं तत एव । ६ अर्थ । ७ निर्विकल्पकसविकल्पकयोः। ८ भा। ९ परमाणु। १० निर्वि. कल्पकसविकल्पकयोः। ११ परः, स्वलक्षण। १२ नीलादि। १३ दृश्यविकल्प्ययोः। १४ सति । १५ खरविषाणयोरप्येकत्वाध्यवसायप्रसङ्गः परमाण्वादावपि स्यादा। १६ लोके। १७ दृश्यविकल्प्ययोः । १८ विकल्पाविकल्पयोः। १९ अविकल्पस्य । २० विकल्पे। २१ इदं निर्विकल्पकमिति । २२ वैशध । २३ विकल्पधर्मस्यावैशयस्य निर्विकल्पके आरोपेन न ( इति चेत् )। २४ विकल्पधर्मेण निर्विकल्पधर्मस्यामिभूतत्वात् विकल्पे निर्विकल्पकधर्मारोपाद्वैशधव्यवहारो माभूत् । 1 तुलना-किमेकविषयत्वमन्यतरस्य .."स्या० रत्नाकर पृ० ५०
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy