SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ सू० १११]' कारकसाकल्यवादः ययकयाशक्त्यैकमनेकाः शक्तीविभर्ति तंत्राप्यनेकशक्तिपरिकल्प नेऽनवस्थाप्रसङ्गात् , तयैव तेदनेकं कार्य करिष्यतीति वाच्यम् । यतो न भिन्नाः शक्तीः कयाचिच्छत्या कश्चिद्धारयतीति जैनो मन्यते-स्वकारणकलापात्तदात्मकस्यैवाऽस्योत्पादात्। , संहकारिसव्यपेक्षाणां जनकत्वाद्देशकालस्वभावभेदः कार्ये न ६ विरुध्यतइत्यपि वार्तम् ; नित्यस्यानुपकार्यतया सहकार्यऽपेक्षाया अयोगात् । सहकारिणो हि भावाः किं विशेष(धायित्वेन, एकार्थकारित्वेन वाभिधीयन्ते ? प्रथमपक्षे किमसौ विशेषस्तेभ्यो भिन्नः, अभिन्नो वा तैर्विधीयते ? भेदे सम्बन्धासिद्धेस्तवस्थमेवाकारक-, . त्वमेतेषां पूर्वावस्थायामिव पश्चादप्यनुषज्यते । तेदेसिद्धिश्च सम-20 वायादिसम्बन्धस्याने निराकरिष्यमाणत्वात् सुप्रसिद्धा । विभिनातिशयात् कार्योत्पत्तौ चात्र कौरकव्यपदेशोऽपि कल्पनाशिल्पिकल्पित एव-अतिशयस्यैव कारकत्वात् । द्वितीयपक्षे तु कथमेतेषां. नित्यता उत्पादविनाशात्मकातिशयादभिन्नत्वात्तस्वरूपवत् ? .... एकार्थकारित्वेन त्वेषां सहकारित्वं नास्माभिः प्रतिक्षिप्यते, किंत्व-१५ परिणामित्वे तेषां प्रॉक पश्चात् पृथग्भावावस्थायामपि कार्यकारित्वप्रसङ्गतः 'सहैवं कुर्वन्ति' इति नियमो न घटते। न खलु साहित्येऽपि भावाः पररूपेण कार्यकारिणः । वयमकारकाणामन्यसन्निधानेऽपि तत्कारित्वासम्भवात्, सम्भवे वा पर एव परमार्थतः... कार्यकारको भवेत् स्वात्मनि तु कारकव्यपदेशो विकल्पकल्पितो२० भवेत् । तथा चान्यस्यानुपौरिणो भीवमनपेक्ष्यैव कार्य तद्विकलेभ्य एव सहकारिभ्यः समुत्पद्येत । तेभ्योऽपि वा न भवेत् . समं तेषामप्यकारकत्वात् पररूपेणैव कारकत्वात् । अतः सर्वेषां __१ आत्मादिकारणं। २ अनेकशक्तिधारणे। ३ कारणस्य। ४ हे जैन तव: । हेतोः। ५ आत्मादि । ६ परेण । ७ आत्मा। ८ आत्मादि । ९ पुण्यपाप । १० नानाशत्त्यात्मकस्य । ११ आत्मादेः । १२ परः । १३ आत्मादीनां । १४ कारणानां । १५ कार्यस्य । १६ अतिशय उपकार । १७ कारकविशेषः क्रियते तैः । १८ कारकाणां विशेषाध्यारोपकत्वेन । १९ एककार्यकरणत्वेनोभयोरपि । २० कार केभ्यः । २१ सहकारिरहितावस्थायामिव । २२ जनकत्वेन ? [सम्बन्धासिद्धिश्च ] २३ आत्मादेः । २४ आत्मादीनां ।' २५ अतिशयस्वरूपवत् । २६ सहकारिणां । २७ जैनः। २८ सहकारिभ्यः । २९ भिन्नभावावस्थायां । ३० सहकारिभिः । ३१ सहकारिणां । ३२ आत्मादयः । ३३ सहकारिरूपेण । .. ३४ आत्मादीनां । ३५ सहकारि । ३६ आत्मादौ । ३७ एवं सति । ३८ आत्मनः। ३९. जनकल्वेमा । ४० सद्भावें । मुख्यकारकस्य स्वरूपं । ४१ आत्मादिकं । ४२ सहकारिकास्केभ्यः। ४३ स्वरूपेण । ४४ आत्मादिरूपेण ।'
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy