________________
१२
प्रमेयकमलमार्तण्डस्य
१८८
१८९
.
.
विषयाः गोगतं गवयगतं वा सादृश्यमत्र हेतुः स्यात् ... ... ... भीमांसकैः अर्थापाले पृथक प्रामाण्यसमर्थनम् ००० १८७-१८८ प्रत्यक्षादिप्रमाणप्रसिद्धार्थेन यदविनाभूताऽदृष्टार्थकल्पना साऽर्थापत्तिः प्रत्यक्षपूर्विका-दाहाद्दहनशक्तिसम्बन्धः ... ... ... ... १८७ अनुमानपूर्विका-सूर्ये गमनागमनशक्तिसम्बन्धः ... ... ... श्रुतार्थापत्तिः पीनो दिवा न भुते इति श्रवणाद् रात्रिभोजन
प्रतिपत्तिः ... ... ... ... ... ... ... अर्थापत्त्यर्थापत्तिः शब्दे अर्थापत्तिप्रबोधितवाचकसामर्थ्यान्नित्यत्व
ज्ञानम् ... ... ... ... ... ... ... ... उपमानार्थापत्तिः-गवयोप मितायाः गोः तज्ज्ञानग्राह्यताशक्तिः १८८ अभावार्थापत्तिः-अभावप्रमितचैत्राभावविशिष्टगृहाचैत्रवहिर्भाव__ सिद्धिः ... ... ... ... ... ... ... ... १८८ मीमांसः अभावमाणसमर्थनम् ... ... ... १८९-१९२ अभावप्रमाणं निषेध्याधारादिसामग्रीतः उत्पन्नं क्वचित् घटादीना
मभावं विभावयति ... ... ... ... ... ... अध्यक्षेण नाभावज्ञानम् ... ... ... ... ... ... १८९ नानुमानेन हेतोरभावात् ... ... ... ... ... ... यद्यभावो न स्यात्तदा कारणादिविभागतः प्रतीतस्य लोकव्यवहारस्याभावः स्यात् ... ... ... ... ...
१९० प्रागभावादिभेदान्यथानुपपत्तेः वस्तुखमभावस्य ... ... अनुवृत्तिव्यावृत्तिवुद्धिग्राह्यत्वाच्च वस्त्वभावः ___... ... प्रागभावादिभेदेन चतुर्विधोऽभावः ... ... ... ... १९० वस्त्वसङ्करसिद्ध्यर्थमभावस्य प्रमाणता ... ...
१९० सदसदात्मके वस्तुनि असदंशग्रहणाय अभावस्य प्रामाण्यम्
१९१ वस्तुन्यभिन्नेऽपि सदसतोः धर्मयोः भेदः ... ... ... १९१ नचाभावस्य भावरूपेण प्रमाणेन परिच्छेदः ... ... जैनमतापेक्षया आगमादीनां परोक्षेऽन्तर्भावः...
१९२ आगमादयः परोक्षम् अविशदत्वात् ... ... ... ... १९२ उपमानस्य प्रत्यभिज्ञानेऽन्तर्भावः ... ... ...
१९३ अर्थापत्तेरनुमानेऽन्तर्भावसमर्थनम् ... ... ... १९३-९५ अर्थापत्त्युत्थापकोऽर्थोऽन्यथानुपन्नत्वेनानवगतः अवगतो वा ? ... अस्य अन्यथानुपपन्नलावगमः अर्थापत्तरेव प्रमाणान्तराद्वा? ... १९३ प्रमाणान्तरादविनाभावावगमे तत्किं भूयोदर्शनम् विपक्षेऽनु
पलम्भो वा? ... ... ... ... ... ... ___ १९४
१८९
.
१९०
१९२
१९३
१९४