________________
विषयानुक्रमः
१८१
१८२
विषयाः तर्कमन्तरेण प्रत्यक्षप्रामाण्यस्य अगौणत्वादिलिंगेनापि व्याप्तिग्रहण
मशक्यमेव ... ... ... ... ... ... १७८ अनुमानमात्रस्याप्रामाण्यम् अतीन्द्रियार्थीनुमानस्य वा ? ... ... अनुमानं विना न प्रत्यक्षस्य प्रामाण्यनिश्चयः, नापि परलोकाद्यभावः
साधयितुं शक्यः ... ... ... ... ... ... वौद्धाभिमतस्य प्रमेयद्वैविध्यात् प्रमाणद्वैविध्यास्य नि
१८०-८२ एक एव सामान्यविशेषात्माऽर्थः प्रमेय इति द्वैविध्यमसिद्धमेव ... १८० अनुमानस्य सामान्यमात्र विषयत्वे विशेषेवप्रवृत्तिरेव ... ... व्यापकं गम्यम् , व्यापकं च कारणं कार्यस्य स्वाभावो भावस्य अतः ___ स्खलक्षणमेव गम्यम् ... ... ... ... ... ... प्रमेयद्वित्वं प्रमाण द्वित्वस्य ज्ञातमज्ञातं वा ज्ञापकम् ? ... ... १८१ ज्ञात चेत् किं प्रत्यक्षादनुमानाद्वा? ... ... ... ... १८१ द्वाभ्यां प्रमेयद्वित्वस्य ज्ञाने प्रमेयद्वित्वस्य प्रमाणद्वित्वज्ञापकलन्न
स्यात् ... ... ... ... ... ... ... ... १८१ अन्यदपि ज्ञानम् एकमनेकं वा स्यात् ? ... ... ... ... प्रत्यक्षसिद्धं प्रभेयद्वित्वं तु न युज्यते प्रमेयस्य सामान्यविशेषा
त्मकत्वात् ... ... ... ... ... ... ... १८२ नैयायिकादिभिः आगमस्य पृथक् प्रामाण्यसमर्थनम् १८२-८५ यद्यपि शब्दः परोक्षार्थं सम्बद्धमपि गमयति तथापि प्रत्यक्षादिवत् __ भिन्नसामग्रीजन्यतया पृथगेव प्रमाणम् ... ... ... शाब्दं ज्ञानं न प्रत्यक्षं सविकल्पास्पष्टस्वभावत्वात् ... १८३ नाप्यनुमानं त्रिरूपलिंगाप्रभवत्वादननुमेयार्थविषयत्वाच्च ... ... १८३ न शब्दस्य पक्षधर्मवं धर्मिणोऽयोगात् ... ... ... ૧૮૨ नाप्यर्थो धर्मी ... ... ... ... ... ... ...
१८३ शब्दोऽर्थवान् शब्दवादित्यत्र प्रतिज्ञार्थंकदेशासिद्धो हेतुः । न अर्थस्य शब्देनान्वयः ... ... ... ... ... ... न हि यत्र देशे काले वा शब्दः तत्र अवश्यमर्थो विद्यते ... १८४ मीमांसकादिभिरुपमानस्य पृथक् प्रामाण्यसमर्थनम् १८५-८६ दृश्यमानाद् यदन्यत्र सादृश्योपाधितो ज्ञानं तदुपमानम्...
१८५ तस्य विषयः सादृश्य विशिष्टो गौः गोविशिष्टं वा सादृश्यम्
१८५ अनधिगतार्थाधिगन्तृतया तस्य प्रामाण्यम् ... ... नेदं प्रत्यक्षम् ... ... ... ... ... ... ... नाप्यनुमानं हेखभावात् ... ... ... ... ... ... १८६
૧૮૩
१८३
१८४
...
१८५
१८६