________________
प्रमेयकमलमार्तण्डस्य
पृ०
१०३
विषयाः अर्थव्यवस्थितौ वुद्धः पुरुषानुभवापेक्षखमयुक्तम् ; वुद्धिचैतन्ययोः
भेदानुपलब्धेः ... ... ... ... ... ... ... एकमेवेदं हर्षविषादाद्यनेकाकारं चैतन्यम् , तस्यैव वुझ्यध्यवसाया
दयः पर्यायाः ... ... ... ... ... ... ... तप्तायोगोलके यथा अयोगोलकान्योः संसर्गादभेदः तथा बुद्धिचैतन्ययोः भेदानवधारणमयुक्तम् ; अयोगोलकान्योरपि भेदा
भावात् ... ... ... ... ... ... ... १०१ वुद्धेरचेतनत्वे विषयव्यवस्थापकत्वं न स्यात् ... ... ... आदर्शादिवदचेतनस्य आकारवत्त्वेऽपि नार्थव्यवस्थापकत्वम् ... १०२ अन्तःकरणल-पुरुषोपभोगप्रत्यासन्नहेतुखरूपवुद्धिलक्षणयोः मनो
ऽशादिनाऽनै कान्तिकता ... ... ... ... ... अन्तःकरणमन्तरेण अर्थप्रत्यक्षाताऽभावे कथमन्तःकरणस्य
प्रत्यक्षता? ... ... ... ... ... ... ... १०२ विषयाकारधारिता च अमूर्तीया वुद्धेरनुपपन्ना ... ... ... वौद्धाभिमतसाकारज्ञानवादस्य निरासः ... ... १०३-११० प्रत्यक्षेण विषयाकाररहितं ज्ञानमनुभूयते ... ... ... विषयाकारधारित्वे ज्ञानस्यार्थे दूरनिकटादिव्यवहाराभावः ... ज्ञानं यथा नीलतामनुकरोति तथा जडतामपि तदा जडं स्यात् ... १०४ जडताननुकरणे कथं तस्या ग्रहणम् ? ... ... ... ... ज्ञानान्तरेण केवला जडता प्रतीयते तद्वन्नीलताऽपि वा? ... १०५ ज्ञानं प्रतिनियतसामर्थ्यवशात् प्रतिनियतार्थव्यवस्थापकम् ... नीलाकारवजडाकारस्य अदृष्टेन्द्रियाद्याकारस्य वाऽनुकरणप्रसङ्गः ... पुत्रस्य पित्रोरन्यतराकारानुकरणवज्ज्ञानस्य नीलाकारस्यैवानुकरणे
निराकारत्वेऽपि प्रतिनियतार्थव्यवस्थापकलं किन्न स्यात् ? सकलं वस्तु निखिलज्ञानस्य कारणं खाकारार्पकं च किन्न स्यात् ? प्रमाणखाज्ज्ञानस्य नार्थीकारानुकरणम् ... ... ... ... यतो घटयति विवक्षितं ज्ञानमर्थरूपता, अर्थसम्बद्धं वा ज्ञानं
निश्चाययति? ... ... ... ... ... ... ... विशिष्ट विषयोत्पाद एव च ज्ञानस्यार्थेन सम्बन्धः ... ... १०७ साकारं ज्ञानं किमिति सन्निहितं नीलाद्याकारमेवानुकरोति न विप्रकृष्टार्थाकारम् ?... ... ... ...
१०८ ज्ञाने साकारता साकारेण ज्ञानेन प्रतीयते निराकारेण वा ? ... साकारसंवेदनस्य अखिलसमानार्थसाधारणत्वेनानियतार्थैर्घटन
प्रसङ्गः ... ... . ... . ... . ... . ... ... ... १०८
१०३ १०३
१०४
r
१०६
१०८