SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः ९४ विषयाः जैनमते सुखादेर्शानरूपत्वेऽपि नीलादौ स्वप्रकाशलमसिद्धमेव ... कर्तृकर्मकरणादिप्रतीतेः अबाधितलान्न द्विचन्द्रादिप्रत्ययवद् भ्रान्त___ता युक्ता ... ... ... ... ... ... ... अद्वैतप्रसाधकप्रमाणसद्भावे च द्वैतापत्तिः, प्रमाणमन्तरेण च न द्वैतप्रसिद्धिः ... ... ... ... ... ... ... अद्वैतमित्यत्र प्रसज्यप्रतिषेधः, पर्युदासो वा ? ... ... ... द्वैतादद्वैतस्य व्यतिरेकोऽव्यतिरेको वा ? ... ... ... ... प्रज्ञाकरगुप्ताभिमतचित्राद्वैतवादस्य निरासः... ...। अशक्यविवेचनत्वं साधनं किं वुद्धेरभिन्नत्वं सहोत्पन्नानां नीलादीनां बुद्ध्यन्तरपरिहारेण विवक्षितबुद्ध्यैवानुभवः भेदेन विवेच नाभावमात्रं वा? ... ... ... ... ... ... बहिरन्तर्देशसम्बन्धित्वेन ज्ञानार्थयोः विवेचनं शक्यमेव ... चित्रज्ञानस्य युगपदनेकाकारव्यापित्ववत् क्रमेणाप्यनेकाकारव्यापिल मात्मनः किन्नेष्यते ? ... ... ... ... ... ... माध्यमिकाभिमतशून्यवादस्य निरालः ... ... ९६-९७ एकस्य चित्रज्ञानस्य अनेकाकारव्यापिलाभावे नीलज्ञानमप्येकं न स्यात् तत्रापि प्रतिपरमाणुज्ञानभेदकल्पनात् ... ... ग्रामारामादीनां प्रतिभासमानत्वात् कथं सकलशून्यताभ्युपगमः श्रेयान् ... .... ... ... ... ... ... ... अखिलशून्यतायाः प्रमाणतः सिद्धिः प्रमाणमन्तरेण वा ? ... ज्ञानस्य खव्यवसायात्मकत्वसमर्थनम् ... ... ९७ सांख्याभिमतप्रकृतिपरिणामात्मक-अचेतनज्ञानवाद स्य निरसनम् ... ... ... ... ... ... ९८-१०३ प्रधानविवर्तखादचेतनं ज्ञानं न खव्यवसायात्मकमिति; तन्न आत्मविवर्तलाज्ज्ञानस्य ... ... ... ... .. ज्ञानविवर्तवानात्मा द्रष्टवात् ... ... ... ... ... चेतनोऽहमित्यनुभवाच्चैतन्यखभावतावत् ज्ञाताहमित्यनुभवाज्ज्ञान स्वभावताप्यस्तु ... ... ... ... ... ... ज्ञानसंसर्गात् पुरुषस्य ज्ञत्वे चैतन्यादिसंसर्गादेव चेतनः शुद्धः उदासीनश्च पुरुषः स्यात् न तु स्वतः ... ... ... आत्मनो ज्ञानस्वभावत्वेऽनित्यत्वापत्तिः प्रधानेऽपि समाना ... वुद्धः खसंवेदनप्रत्यक्षाभावे प्रतिनियतार्थव्यवस्थापकलं न स्यात् बुद्धिः स्वव्यवसायात्मिका कारणान्तरनिरपेक्षतयाऽर्थव्यवस्थाप- कलात् .. ... ... ... ... ... ... ... ९९ १०० १००
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy