SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः अथात्रावसरे श्रीमन्मण्डपं सर्वसम्पदाम् । पत्तनं मण्डपं नाम बाभात्युत्सवमण्डपम् ॥२॥ पातिसाहि-जहांगीर-सिलेमसाहिरुत्तमः । हिन्दू-तुरुष्कभूपालनायकस्तत्र शोभते ॥२॥ पातिसाहिसभासीना विद्वांसोऽन्ये जना अपि । दर्शनानां शुभां षण्णां धर्मवार्ता जगुमिथः॥३ तद्यथा-दर्शनेष्वेषु सर्वेषु जैन दर्शनमुत्तमम् । दानं तपः क्रियाकूरा शीलं श्रेयश्च यत्र यत् ॥४॥ तत्रापि साम्पतं भाति विजयदेवसद्गुरुः । कुर्वन्नुग्रं तपश्चोग्रां क्रियावत्पुङ्गवः क्रियाम् ॥५॥ उग्रत्वं तपसः श्रुत्वा क्रियायाश्च यतिव्रजे । पातिसाहिर्जहांगीरोऽन्यदेति प्रत्यपादयत् ।।६।। इतीति किं तदाह-भो चन्दूः संघप ! कासि धर्माचार्यस्तवाधुना। विजयदेवसूरीन्द्रो नाऽमिलत्स कथं च नः ॥७॥ तदा चन्दरिति माह पातिसाहिं कृताञ्जलिः । अस्ति सम्पति मूरीन्द्रः स्थम्भतीर्थे गुरुर्मम ॥८॥ पातिसाहिरिति श्रुत्वा प्राह चन्दं प्रतीति च । विजयदेवसूरीन्द्रं समाय ममाज्ञया ॥९॥ फुरमाणं तदालेख्य सूरेराह्वानसूचकम् । चन्दसंघपते हस्ते पातिसाहिरदान्मुदा ॥१०॥ अवदद्वदनाचेत्यं मदीयमहदीं वरम् । मुश्च सूरीश्वराहानहेतवे मुखहेतवे ॥११॥ युग्मम् ॥ ततश्चन्दुः समाहूय तदा सदहदीं द्रुतम् । स्फुरन्मानं स्वहस्तेन तद्धस्ते च समापयत् ॥१२॥ अचालीदहदी: शीघ्रं ततः सन्तुष्टमानसः। स्थम्भतीर्थपुरं पामोत् समामोत् स्वेहितानि च। प्रणम्य शिरसा सूरिं स्फुरन्मानं समापयत् । वाचं वाचं गुरुः सह श्रावं श्रावं त्वमोदत॥१४॥ भीतिदानं तदा प्रादाजीविताहमनेकधा । संघः श्रीस्थम्भतीर्थस्य तुष्टः किं किं ददाति न॥१५ विहारो नोचितः साधोश्चतुर्मासे कदापि हि । तथापि कारणे कार्य उक्तिरस्त्याईतीति च ॥ (-जैनीत्युक्तिश्च वर्तते-इति वा पाठः)॥१६॥ शास्त्रार्थमवधायेति निवेद्य च महाजनान् । महालाभं च विज्ञाय श्चीसरिरचलत्ततः ॥१७॥ अर्जयमध्वनि श्रेयः प्रापर्यश्वापरान् जनान् । व्यापारीव सुवस्त्वोघलाभ ग्रामादिकं प्रति ॥१८॥ मण्डपं नगरं मूरिः पामोदिव्यमहोत्सवैः । आश्विनस्यावदातस्य दिवसे हि त्रयोदशे ॥१९॥ ततश्चन्दूः प्रसन्नात्मा पातिसाहिं न्यवेदयत् । आगतो भवदाहृतो विजयदेवमरिराट् ॥२०॥ १४-तुरत्र पुनरर्थे । तेन गुरुः श्रीविजयदेवसूरिः वाचं वाचममोदत । तु पुनः सङ्कः श्रीस्तम्भतीर्थश्रावकगणः श्रावं श्रावं श्रुत्वा श्रुत्वा अमोदत । वाचं वाचं श्रावं श्रावमित्युभयत्र आभीक्ष्णे णमुल चेति णमुल, नित्यवीप्सायां द्विरुक्तिश्च । १७-ततः श्रीस्तम्भतीर्थात् ।
SR No.010676
Book TitleVijaydev Mahatmyam
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samiti
Publication Year1928
Total Pages140
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy