________________
, ७ अध्यायः] . काव्यानुशासनम् ।
३०९ चेष्टालंकारा इति । तासामपि वा भवन्तु । उत्तमतामेव सूचयन्ति । अलं. कारा देहमात्रनिष्ठा न तु चित्तवृत्तिरूपाः । ते यौवने उद्विक्ता दृश्यन्ते । बाल्येऽनुद्भिन्ना वार्धके तिरोभूताः । यद्यपि च ते पुरुषस्यापि सन्ति, तथापि योषितां न एवालंकारा इति तद्गतत्वेनैव वर्णिताः।
पुंसस्तूत्साहवृत्तान्त एव परोऽलंकारः । तथा च सर्वेष्वेव नायकभेदेषु धीरत्वमेव विशेषणतयोक्तम् । तदाच्छादितास्तु शृङ्गारादयो धीरललित इत्यादौ । __ अलंकाराश्च केचन क्रियात्मकाः केचिद्गुणखभावाः । क्रियात्मका: अपि केचन प्राग्जन्माभ्यस्तरतिभावमात्रेण सत्त्वोहद्धेन देहमाने सति भवति ते अङ्गजा इत्युच्यन्ते । अन्ये त्वद्यतनजन्मसमुचितविभाववशस्फुटीभवद्रतिभावानुविद्धे देहे परिस्फुरन्ति ते खाभाविकाः । स्वसादतिभावात हृदयगोचरीभूताद्भवन्तीति । तथाहि कस्याश्चिन्नायिकायाः कश्चिदेव खभावबलाद्भवति अन्यस्या अन्यः कस्याश्चिद्वौ त्रयः इत्याद्यतोऽपि खाभाविकाः । भावहावहेलास्तु सर्वा एव सर्वास्वेव सत्त्वाधिकासूत्तमाङ्गनासु भवन्ति । तथा शोभादयः सप्त । एवमङ्गजाः स्वाभाविकाः क्रियात्मानः । शोभादयस्तु गुणात्मानः ।
ते चायनजाः। याज्जाताः क्रियात्मकाः । इच्छातो यत्नतस्ततो देहे क्रियेति पदार्थविदः । ततोऽन्येऽयलजाः । तान्क्रमेण लक्षयन्तिभावहावहेलास्त्रयोऽङ्गजा अल्पभूयोविकारात्मकाः । यद्यपि
'देहात्मकं भवेत्सत्त्वं सत्त्वाद्भावः समुत्थितः ।
भावात्समुत्थितो हावो हावाद्धेला समुत्थिता ॥ इति भरतवचनाक्रमेणैतेषां हेतुभावः, तथापि परम्परया तीव्रतमसत्त्वस्याङ्गस्यैव करणत्वादङ्गजा इत्युक्ताः । एवं च परस्परसमुत्थितत्वेऽप्यमी१. 'भवन्ति' स्यात्.