________________
पं. जुगलकिशोर मुखार "युगवीर" व्यकित्व एवं कृतित्व
-
जुगलकिशोरं युगवीरं प्रणमामिसदामुदा सरसावा सरसे सुरम्य नगरे-जातो महान्धार्मिकः। जुगलकिशोरेति विख्यातः नत्यू भई देव्यः सुतः ॥ १ ॥ शुद्धबुद्धिः जगन्मान्यः पण्डितः पुण्यसाधकः। मुख्तारकर्मकर्ता तु साहित्ये यो विलक्षणः ॥ २॥ सकलवाङ्गमय शुद्धस्वरूप हि-कृत परीक्षण ग्रन्थ परीक्षणैः। रचितवान्बहुशोधनिबन्ध वैः कृत प्रशस्त समीक्षविषां बुधैः॥३॥ कर्मठः साहसी धीरः निर्भीकः कवि कर्मवित् । शुद्धभावयुतः कर्ता ग्रन्थानां सुसमीक्षकः॥ ४॥ भाष्यकर्ता हि ग्रन्थानां-वीरशासन प्रसारकम् । वाङ्गमयाचार्ययुगवीरं प्रणमामि सदा मुदा॥ ५॥
डॉ. नेमिचन्द्रो जैनः प्राचार्य
गुरूकुल खुरई
भावारजलिः
श्रीयुक्तः प्रतिभायुतः सुसरलो यो नैष्ठिको भास्वरः। नैपुण्यं वहतिस्म ईक्षणविधौ नैकेषु शास्त्रेषु यः। श्रुतदेवीतनयोबुधः जिन-गवी सेवावती साधक: आचार्यों मुखतार पण्डितमणिः जयता च चिरं भावकः॥१॥ श्रीमन् जुगलकिशोराय 'युगवीर'-यशस्विने। शब्दरूपो मया शुद्धो भावाजलि: समर्पते ॥ २॥
-डॉ. भागचन्द्रो जैनो भागेन्दुः'
निदेशकः राष्ट्रीय प्राकृताध्ययन संशोधन संस्थानस्य
श्रवणबेलगोला