________________
224
Pandit Jugal Kishor Mukhtar "Yugveer" Personality and Achievements
-
तदुक्तम् -
"खंडनी पेषणी चुल्ली उदकुम्भः प्रमार्जनी। पंचसूना गृहस्थस्य तैन मोक्षं न गच्छति॥"
- रत्नक. श्रा. 4/23 टीका कार्योत्सर्गस्य विधाने - "णमो अरहंताणस्स थोसामे - "श्चाधन्तयोः।"
- रत्नक. श्रा. 5/18 टीका जैनेनोच्यते -
णेकम्म-कम्महारो कवलाहारो य लेप्पमाहारो॥ ओज मणो वि य कमसो आहारो छब्बिहो णेओ॥ णोकम्मं तित्थयरे कम्मं णारेय माणसो अमरे । कवलाहारो णर पसु ओज्जो पक्खीण।
- रत्नक श्रा 1/6 टीका
तथा
"तवचारित्तमुणीणं किरियाणं रिद्धिसहियाणं। अवसगां सण्णसं संचरणाणिठपं पसंसंति॥"
- रत्नक. श्रा. 2/3 टीका "देवा वि तस्स णमंति जस्स धम्मे सया मणो" इत्याभिधानात् ।
- रत्नक श्रा. 1/28 टीका प्रकाशित दशवैकालिक सूत्र में पाठ इस प्रकार है - देवा वि तं नमसंति जस्स धम्मे सया मणो। - (दसवेयालियं 1/1)
"निर्जरा य तथा लोको बोधिदूर्लभधर्मता। दादशैता अनुप्रेक्षा भाषिता जिनपुंगवैः।"
- रत्नक. श्रा.4/18 टीका