SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Page 112, line: 61 16-17. **Aśuddha pāṭha:** *pratyākhyānaṃ hiṃsāvilpena* *dravya rūpādīnāṃ bhāva rūpāṇāṃ* *tataḥ 12 viśeṣeṇātikramaṇani* *dveṣādapi rāgād vā śrutivara dhīnāṃ lobhavāviṣṭaṃ* *dutkṛṣṭo* *teṣām araṃbha 18 sāraṇamannyaṃ* *pañcendriyo* *pañcendriṇāṃ 5 sahati pariharaṇārtha* *pramādasya apakkāni navanītanimba* *bhogopabhōgasanhāre 18 tatsanhāra 10-11 pavitra viśeṣaṇādoṣā* *panayanārtham auṣadhā tṛṣā'nubhavo vyatikramā sādhanatvād anukaraṇa gṛhyā niyatakālam atistānaṃ kālam aryādā sīmā yojanāvadhi* **Śuddha pāṭha:** *pratyākhyānaṃ hi* savikalpena *dravya rūpāṇāṃ bhāva rūpāṇāṃ teṣāṃ na punaḥ viśeṣeṇātikramaṇāni dveṣādapi tu rāgāca śrutiravadhīnāṃ lobhadāviṣṭaṃ dutkaṭo pavanaśca teṣām araṃbha sāraṇamannyasya pāścendriyo pañcendriyo trasahati pariharaṇārthaṃ pramādasya aśuṣkāni navanītaṃ nimbabhogopabhōgasanhārāt tatra parimitakāle tatsanhāra pavitra viśeṣaṇam doṣāpanaya* nārtha. tena auṣadhā tṛṣā'nubhavau vyatikramāḥ sādhanatvād anusmaraṇa gṛhyā niyatakālam avasthānaṃ kālam aryādāyā sīmnāṃ yojanāvadhiṃ ca asya pratipāya. kālavadhi 18
Page Text
________________ ११२ पृष्ठं पंकिः अशुद्धपाठ: ६१ १६-१७ प्रत्याख्यान हिंसाविल्पेन द्रव्यरूपादीनां भावरूपाणां ततः १२ विशेषेणतिक्रमणनि द्वेषादपि रागाद्वा श्रुतिवरधीनां लोभावाविष्टं दुत्कृष्टो तेषामरंभ १८ सारणमन्यं पञ्चेन्द्रियो पंचेन्द्रिणां ५ सहतिपरिहरणार्थ प्रमादस्य अपक्कानि नवनीतनिम्ब भोगोपभोगसंहारे १८ तत्संहार १०-११ पवित्रविशेषणादोषा पनयनार्थमौषधा तृषाऽनुभवो व्यतिक्रमा साधनत्वादनुकरण गृह्या नियतकालमतस्थानं कालमर्यादा सीमा योजनावधि शुद्धपाठः प्रत्याख्यानं.हि सविकल्पेन द्रव्यरूपानां भावरूपाणां तेषां न पुनः विशेषेणातिक्रमणानि द्वेषादपि तु रागाच श्रुतिरवधीनां लोभाद्याविष्टं दुत्कटो पवनश्च तेषामारंभ सारणमन्यस्य पाश्चेन्द्रियो पाञ्चेन्द्रियो त्रसहतिपरिहरणार्थं प्रमादस्तस्य अशुष्कानि नवनीतं निम्बभोगोपभोगसंहारात् तत्र परिमितकाले तत्संहारपवित्रविशेषणं दोषापनय-- नार्थ । तेनौषधा तृषाऽनुभवौ व्यतिक्रमाः साधनत्वाद्यनुस्मरण गृध्या नियमतकालमवस्थानं कालमर्यादया सीम्नां योजनावधिं चास्य प्रतिपाय. कालावधि १८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy