Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Page 112, line: 61 16-17. **Aśuddha pāṭha:** *pratyākhyānaṃ hiṃsāvilpena*
*dravya rūpādīnāṃ bhāva rūpāṇāṃ*
*tataḥ 12 viśeṣeṇātikramaṇani*
*dveṣādapi rāgād vā śrutivara dhīnāṃ lobhavāviṣṭaṃ*
*dutkṛṣṭo*
*teṣām araṃbha 18 sāraṇamannyaṃ*
*pañcendriyo*
*pañcendriṇāṃ 5 sahati pariharaṇārtha*
*pramādasya apakkāni navanītanimba*
*bhogopabhōgasanhāre 18 tatsanhāra 10-11 pavitra viśeṣaṇādoṣā*
*panayanārtham auṣadhā tṛṣā'nubhavo vyatikramā sādhanatvād anukaraṇa gṛhyā niyatakālam atistānaṃ kālam aryādā sīmā yojanāvadhi*
**Śuddha pāṭha:** *pratyākhyānaṃ hi* savikalpena *dravya rūpāṇāṃ bhāva rūpāṇāṃ teṣāṃ na punaḥ viśeṣeṇātikramaṇāni dveṣādapi tu rāgāca śrutiravadhīnāṃ lobhadāviṣṭaṃ dutkaṭo pavanaśca teṣām araṃbha sāraṇamannyasya pāścendriyo pañcendriyo trasahati pariharaṇārthaṃ pramādasya aśuṣkāni navanītaṃ nimbabhogopabhōgasanhārāt tatra parimitakāle tatsanhāra pavitra viśeṣaṇam doṣāpanaya* nārtha. tena auṣadhā tṛṣā'nubhavau vyatikramāḥ sādhanatvād anusmaraṇa gṛhyā niyatakālam avasthānaṃ kālam aryādāyā sīmnāṃ yojanāvadhiṃ ca asya pratipāya.
kālavadhi
18