SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Page 110, Line 29: **Incorrect Reading:** तस्य च तच , १७ यश्च **Correct Reading:** तस्य च यतश्च गृहस्थोऽपि गृही गृहस्थो यो १४ तद्विपरीततां तदपकृष्टतां तद्विपरीतादपकृष्टतां **Translation:** And even though he is a householder, he is a householder who is (14) opposite to that, distant from that, opposite and distant from that. ## Page 110, Line 35: **Incorrect Reading:** इत्य (तोड ) पि इतोऽपि २४ दुष्कले उत्पत्ति **Correct Reading:** इतोऽपि २४ दुष्कले उत्पत्ति व्रजन्ति न व्रजन्ति । १२ **Translation:** Even from this (24) they do not go to the difficult birth, they do not go. (12) ## Page 110, Line 36: **Incorrect Reading:** परविभवेनात्मनो पराभिभवेनात्मनो चक्रस्य रत्नं **Correct Reading:** पराभिभवेनात्मनो चक्ररत्नं संख्याता **Translation:** By the overcoming of oneself, the jewel of the wheel is counted. ## Page 110, Line 37: **Incorrect Reading:** संख्यातानि रत्नानि ९-१० मस्तकानि तेषु शिखराणि ) मुकुटानि तेषु शेखरा आ **Correct Reading:** संख्यातानि रत्नानि ९-१० मस्तकानि तेषु मुकुटानि तानि चरणेषु येषां) पीठाः। तानि चरणानि येषां संसारापायपरिक्षणं येषां **Translation:** The counted jewels (9-10) are the crowns on the heads, those are the pedestals for the feet. Those feet are the ones who are tested for the destruction of the cycle of existence. ## Page 110, Line 38: **Incorrect Reading:** दर्शनस्य वा शरणं . कथम् अजरं न विद्यते रुजा कथंभूतं अजरं न विद्यते **Correct Reading:** दर्शनस्य वा शरणं . कथम् अजरं न विद्यते रुजा कथंभूतं अजरं न विद्यते जरा वृद्धत्वं यत्र । अरुज **Translation:** Or the refuge of the vision. How is there no ageless disease? How is there no ageless disease, old age, where there is old age? There is no disease. ## Page 110, Line 39: **Incorrect Reading:** न विद्यते रुक् लक्षणस्य वा **Correct Reading:** न विद्यते रुक् लक्षणस्य वा चारित्रलक्षस्य वा तदधिकाथ विदित्वा तदधिकार्थवेदित्वात् **Translation:** There is no disease, nor the sign of conduct, nor the sign of character, because of knowing that which is higher, because of knowing the meaning of that which is higher. ## Page 110, Line 40: **Incorrect Reading:** तद्रू" १७ अतस्तदेवानुधर्मत्वे अतस्तदेवात्र धर्मत्वेनाभिप्रेतं। **Correct Reading:** तद्रू" १७ अतस्तदेवात्र धर्मत्वेनाभिप्रेयं । भेदात्तस्यैव ३६ ७ तत् **Translation:** That (17) therefore, this is intended as dharma here. Because of the difference, that very (36) (7) that. ## Page 110, Line 41: **Incorrect Reading:** तस्य विषयस्याख्यानं विषयस्याख्यानं प्रतिपादनं धर्मशुक्लं **Correct Reading:** तस्य विषयस्याख्यानं प्रतिपादनं धर्म्य शुक्वं दर्शनादेःप्राप्त्यादिकं धर्म सद्दर्शनादेः प्राप्त्यादिकं धर्म्य ३७ १३ वृद्धिश्च **Translation:** The explanation of that subject, the presentation of the righteous white, the gaining of vision, etc., the righteous (37) (13) increase and. ## Page 110, Line 42: **Incorrect Reading:** वृद्धिश्च रक्षा च ३८ ४ यत्र तंत् । न कर्मणि यत्र कर्मणि गुणव्रताधिकार **Correct Reading:** वृद्धिश्च रक्षा च ३८ ४ यत्र कर्मणि गुणव्रताधिकार चारित्राधिकार **Translation:** Increase and protection (38) (4) where in action, the authority of the vows of virtue, the authority of conduct. ## Page 110, Line 43: **Incorrect Reading:** " १२ तस्यैव १२ **Correct Reading:** " १२ तस्यैव १२ **Translation:** " (12) That very (12)
Page Text
________________ ११० पृष्ठं पंक्तिः अशुद्धपाठः शुद्धपाठः २९ ५ तस्य च तच , १७ यश्च यतश्च गृहस्थोऽपि गृही गृहस्थो यो १४ तद्विपरीततां तदपकृष्टतां तद्विपरीतादपकृष्टतां इत्य (तोड ) पि इतोऽपि २४ दुष्कले उत्पत्ति दुष्कलतां दुष्कले उत्पत्ति व्रजन्ति न व्रजन्ति । १२ परविभवेनात्मनो पराभिभवेनात्मनो चक्रस्य रत्नं चक्ररत्नं संख्याता संख्यातानि रत्नानि ९-१० मस्तकानि तेषु शिखराणि ) मुकुटानि तेषु शेखरा आ मुकुटानि तानि चरणेषु येषां) पीठाः। तानि चरणानि येषां संसारापायपरिक्षणं येषां दर्शनस्य वा शरणं . कथम् अजरं न विद्यते रुजा कथंभूतं अजरं न विद्यते जरा वृद्धत्वं यत्र । अरुज न विद्यते रुक् लक्षणस्य वा लक्षणस्य चारित्रलक्षस्य वा तदधिकाथ विदित्वा तदधिकार्थवेदित्वात् तद्रू" १७ अतस्तदेवानुधर्मत्वे अतस्तदेवात्र धर्मत्वेनाभिप्रेतं। नाभिप्रेयं । भेदात्तस्यैव ३६ ७ तत् तस्य विषयस्याख्यानं विषयस्याख्यानं प्रतिपादनं धर्मशुक्लं धर्म्य शुक्वं दर्शनादेःप्राप्त्यादिकं धर्म सद्दर्शनादेः प्राप्त्यादिकं धर्म्य ३७ १३ वृद्धिश्च वृद्धिश्च रक्षा च ३८ ४ यत्र तंत् । न कर्मणि यत्र कर्मणि गुणव्रताधिकार चारित्राधिकार " १२ तस्यैव १२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy