SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
2 Offering obeisance to the specific deity desired, seeking the fruit of the completion of the scriptures without obstacles, etc., in the Ratnakaranḍaka Śrāvakācāra, one says: — 1 'Namaha' let there be obeisance. To whom? 'Śrīvardhamānāya' to the last Tīrthankara or to the assembly of Tīrthankaras. How? 'Ava-samantādṛddhaṁ paramātiśaya-prāptaṁ mānaṁ kevalajñānaṁ yasya asau vardhamānaḥ'. 'Avāpyorallopaḥ' by the rule of the elision of the 'ava' sound. 'Śrīyā bahirangayā'ntarangayā ca samavaśaraṇānantyacatuṣṭayalakṣaṇayopa-lakṣito vardhamānaḥ śrīvardhamāna iti vyutpatteḥ tasmai kathāmbhūtāya? 'Nirdhūtakalilātmane' nirdhūtaṁ sphōṭitaṁ kalilaṁ jñānāvaraṇādirūpaṁ pāpaṁ ātmana ātmānāṁ ca abhavyajīvānāṁ yenāsau nirdhūtakalilātma tasmai. Yasyā vidyā kevala-jñānalakṣaṇā kiṁ karoti? 'Darpaṇāyate' acts like a mirror. Of whom? 'Trilokānāṁ' of the three worlds. How? 'Sālokānāṁ' of those who are in the same world, including the sky. This is the meaning: just as a mirror is the illuminator of the face, etc., which is within the range of its own senses, so is this knowledge the illuminator of those who are in the same world, the three worlds. Here, the first half indicates the omniscience of the Lord, and the second half indicates the omniscience spoken of. ॥ 1 ॥ Then, after offering obeisance, what should one do? One says: I will explain the appropriate Dharma, the destruction of karma. From the suffering of the world, it leads one to the highest happiness. ॥ 2 ॥ 'Deśayāmi' I will explain. What? 'Dharma'. How? 'Samīcīnaṁ' unobstructed, beneficial to those who practice it in this world and the next. How do you know that it is so? One says 'Karma-nibarhaṇaṁ' because Dharma is the destroyer of karma, which is the cause of the suffering of the world. 1 Upayakarma ga. 2 Pratipādayāmi kha. For Personal & Private Use Only
Page Text
________________ २ रत्नकरण्डकश्श्रावकाचारे निर्विघ्नतः शास्त्रपरिसमाप्त्यादिकं फलमभिलषन्निष्टदेवताविशेषं नमस्कु र्वन्नाह; — नमः श्रीवर्द्धमानाय निर्धूतकलिलात्मने । सालोकानां त्रिलोकानां यद्विद्या दर्पणायते ॥ १ ॥ 1 'नमो' नमस्कारोऽस्तु । कस्मै ? ' श्रीवर्धमानाय' अन्तिमतीर्थङ्कराय तीर्थकरसमुदायाय वा । कथं ? अव - समन्तादृद्धं परमातिशयप्राप्तं मानं केवलज्ञानं यस्यासौ वर्धमानः । ' अवाप्योरल्लोपः' इत्यवशब्दाकारलोपः । श्रिया बहिरंगयाऽन्तरंगया च समवशरणानन्तचतुष्टयलक्षणयोपलक्षितो वर्धमानः श्रीवर्धमान इति व्युत्पत्तेः तस्मै कथंभूताय ? 'निर्धूतकलिलात्मने' निर्धूतं स्फोटितं कलिलं ज्ञानावरणादिरूपं पापमात्मन आत्मनां चा भव्यजीवानां येनासौ निर्धूतकलिलात्मा तस्मै । यस्य विद्या केवल - ज्ञानलक्षणा किं करोति ? ' दर्पणायते ' दर्पण इवात्मानमाचरति । केषां ? ' त्रिलोकानां ' त्रिभुवनानां । कथंभूतानां ? ' सालोकानां ' अलोकाकाशसहितानां । अयमर्थः यथा दर्पणो निजेन्द्रियागोचरस्य मुखादेः प्रकाशकस्तथा सालोकत्रिलोकानां तथाविधानां तद्विद्या प्रकाशिकेति । अत्र च पूर्वार्द्धेन भगवतः सर्वज्ञतोपायः, उत्तरार्धेन च सर्वज्ञतोक्ता ॥ १॥ अथ तन्नमस्कारकरणानन्तरं किं कर्तुं लग्नो भवानित्याह;देशयामि समीचीनं धर्मं कर्मनिबर्हणम् । संसारदुःखतः सच्त्वान् यो धरत्युत्तमे सुखे ॥ २ ॥ ' देशयामि ' कथैयामि । कं ? 'धर्म' । कथंभूतं ? 'समीचीनं' अबाधितं तदनुष्ठातृणामिह परलोके चोपकारकं । कथं तं तथा निश्चितवन्तो भवन्त इत्याह' कर्मनिबर्हणं ' यतो धर्मः संसारदुःखसम्पादककर्मणां १ उपायकर्म ग । २ प्रतिपादयामि ख । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy