________________ समीचीनधर्मशास्त्र-कारिकानुक्रमणी 153 160 कारिका पृष्ठ कारिका पृष्ठ अक्षार्थानां परिसंख्यानं 122 आहारं परिहाप्य 167 अज्ञानतिमिरव्याप्ति 55 इदमेवेदृशं चैव अतिवाहनातिसंग्रह- 103 उच्चैर्गानं प्रणतेः अद्य दिवा रजनी वा 128 उपसर्गे दुर्भिक्षे अनात्मार्थं विना रागैः 42 ऊर्ध्वाधस्तात्तिर्यग 115 अनुमतिराम्भ वा 160 एकान्त सामयिक 137 अन्त-क्रियाधिकरणं 163 आजस्त जोविद्याअन्नं पानं खाद्यं 185 कन्दर्प कौत्कुच्यं 121 अन्यविवाहाकरणा कर्मपरवशे सान्त अन्यूनमनतिरक्तं 77 कापथे पथि दुःस्वानां 50 अभ्यन्तरं दिगवधेः 115 काले कल्पशतऽपि च अमरासुरनरपतिभिः 73 क्षितिगतमिव वटबीजं 153 अर्हच्चरणसपर्या- 158 क्षितिसलिलदहनपवना- 120 अल्पफलबहुविधातान् 125 / क्षुत्पिपासाजरातंक- 36 अवधेहिरणुपापप्रति- 112 खरपानहापनामपि 167 अशरणमशुभनित्यं 141 गृहकर्मणापि निचितं 152 अष्टगुणपुष्टितुष्टा 72 गृहतो मुनिवनमित्वा 161 आपगासागरस्नान- 57 गृहमंध्यनगाराणां 80 आप्तेनोत्सन्नदोपेण 37 गृहस्था मोक्षमार्गस्थो 68 प्राप्तीपज्ञमनुल्लंघ्यं 43 गृहहारिग्रामाणां 132 आरम्भसंगसाहस- 116 : गृहिणां वेधा तिष्ठत्यगु- 8 आलोच्य सबमेनः 165 ग्रहणविसर्गास्तरणान्य- 147 आसमयमुक्ति मुक्तं 135 च रावत्तत्रितयश्चतुः 176 आदारापचयारप्यु- 154 च राहारांवसज्जन