SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ (१२७ ) विजयजी पंडित तेमणे पोतानी शक्ति प्रमाणे श्रद्धाभावनी जे रुचि हती एटले स्याद्वाद मार्गनी रुचि जे पोताना चित्तमां हती ते शाखनी मर्यादाए प्रगट करी कही देखाडी इति ॥ १ ॥ ॥ इति श्री सीमंधरजिनस्तवन टवार्यः समाप्तः ॥ क्केदं कर्तुर्वचः शस्तं, नानाशास्त्रार्थगर्भितं । व मेऽल्पविषया प्रज्ञा, घुसला गोपमा खलु ॥१॥ यदत्र चितथं प्रोक्तं, मंदबुद्धयादिहेतुना । तद्धीधनैः कृपां कृत्वा, मयि शोध्यममत्सरैः ॥२॥ श्रीमद्विजयसिंहाव्हः, मूरिराइविजितेंद्रियः । तस्यांतेवासी सत्यादिविजयः सान्वयः सुधीः ॥ ३ ॥ कर्पूरविजयस्तस्य, शिष्यो गुणगणैर्युतः । तस्यापि क्षमया युक्तः, क्षमाविजय इत्यभूत् ||४|| जिनादिविजयस्तस्य, शिष्योभूद् भूरिशिष्यकः । शास्त्रज्ञः सज्जनो धीमान्, कर्मठो धर्मकर्मणि ॥|५|| उत्तमादिजयस्तस्य, शिष्यः शिष्यैौघसत्तमः । सर्वोत्तमगुणैर्व्याप्तः, कर्मशास्त्रकुशाग्रधीः ||६|| तस्यांहिपंकजे पद्मविजयो भ्रमरोपमः । नमानिवचंद्रेन्दे १८३०, तेनेदं वार्तिकं कृतं ॥ ७ ॥ इति श्रीसीमंधर जिन स्तवन कवि महोपाध्याय श्रीयशोविजयजी कृत शार्द्धत्रिशत गाथा प्रबंधे तस्य कवि श्रीपद्मविजय गणी कृत बालाववोधः समाप्तः ॥
SR No.010663
Book Title125 150 350 Gathaona Stavano
Original Sutra AuthorN/A
AuthorDanvijay
PublisherKhambat Amarchand Premchand Jainshala
Publication Year
Total Pages295
LanguageGujarati, Hindi
ClassificationBook_Devnagari, Worship, & Religion
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy