________________
"
तेरह - तेर. चउद्दह, चउदह-चौद
अच्छरसाउ जिणाण चेइअम्मि
( ६१)
वाक्यो
सत्तरह -सत्तर..
अट्ठारह-अढार.
अहा रयणीभ अ गच्छन्तु । केवलिणा पन्नत्तस्स धम्मस्स आराहणाए अब्भुट्टिओ म्हि, विराहore विरओ म्हि |
सड्ढा अप्परं किचं लज्जाए
नच्चन्ति ।
गामम्मि संझाए घंटिआ बोलइ । चिरसंचिअपावपणासणीइ भवसयसहस्स महणीए चउवीसजिण
भुवणं पयासेइ । विणिग्गय कहाइ बुहाणं जणाणं दि- जीवेसु मित्तिं रक्ख, जत्तो सुहं
अणुहव ।
कुणन्ति ।
गुरुणो सीसाणं सिक्खं दिन्ति । जिणाणमणः मुत्रणम्मि पसरइ । म्हणो कहे | खासिएण दुहिओ अस्थि । सरिआए हांणाय नणा गच्छन्ति गमण इत्थीणं पायम्मि दुहं होइ । वीरस्स कित्ती सत्य पसरउ । साहुणो खुहं सिणेहेण सहन्ति । भिचो नरवईणं मालमल्लिइ ।
झवेरो आयरेण विजयधम्मसूरीणामाणं रक्खर ।
नडी पुरम्म नच
|
| कउहासु चउसु चंदो रयणीए
•
नाणं विणा किरियांए विणा च सिविणे वि मुक्खो नत्थि* । सड्ढ ! विवरी अपरूवणं माई कुण ।
संतिं रक्खन्तु साहुणो । नडी नाडयं कुणइ ।
सरस्सई साह नाणाय । नहत्तो भूमीए मेहो पडइ ।
कलाहिं चिय पुरिसा नारीओ च छजन्ति !
I
सीस ! वीररस थुई बोल । मुक्खस्स अरुअं अपुगरावित्ति
।।।
अयलं सम्मं लह |
पारकं किचं सम्माय कर । वीरं - मालाहिं अच्च ।
* जुओ पाठ बीजानो नियम बीजो.