SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ नादेमः। चतुर्थः पादः। । १६ अजादेः। १ स्त्रियां नृतोऽस्व- १७ ऋचि पादा पा- . त्पदे ।। २ अधातूदृदितः। १८ आत् । ३ अञ्चः । | १९ गौरादिभ्यो मु४ णस्वराज्योषाद्वनो ख्यान्डी। रश्च। २० अणयेकणनञ् ५ वा बहुव्रीहे। स्नटिताम्। ६ वा पादः। २१ वयस्थनन्त्ये। ७ ऊनः। २२ द्विगो समाहारात्। ८ अशिशो। २३ परिमाणात्तद्धित९ संख्यादेहायना- लुक्यविस्ताचिद्वयसि । तकम्बल्यात् । १० दाम्नः। २४ काण्डात् प्रमाणा११ अनो वा। दक्षेत्र। १२ नाम्नि। २५ पुरुषाद्वा। १३ नोपान्त्यवतः। २६ रेवतरोहिणाझे। १४ मनः। २७ नीलात्प्राण्यौष१५ ताभ्यां वाप् डित्॥ ध्योः। -
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy