SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ८१ द्वित्वेऽप्यन्तेऽप्य- ९४ हनो घि। नितेः परेस्तु वा । ९५ नृतेयडि । ८२ हनः। ९६ क्षुनादीनाम् । ८३ वमि वा । ८४ निसनिक्षनिन्दा | ९७ पाठे धात्वादे! कृति वा। ९८ षः सोऽष्टयैष्ठि८५ स्वरात् । . ८६ नाम्यादेरेव ने। वष्वष्का। ८७ व्यञ्जनादे म्यु- ९९ करललं कृपोऽपान्त्याद्वा। कृपीटादिषु। .८८ । १०० उपसर्गस्यायौ। ८९ निर्विण्णः। १०१ यो यडि। ९० न ख्यापूरभूभाक-१०२ नवा स्वरे । मगमप्यायवेपो १०३ परेोऽङ्कयोगे। णेश्व। ९१ देशेऽतरोऽयनहनः। १०६ १०४ ऋफिडादीनां डच ९२ षात्षदे। ९३ पदेऽन्तरेऽनाङय- १०५ जपादीनां पो वः । तद्धिते।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy