________________
तमास्पृशामप्रतिभासमाज
भवन्तमप्याशु विविन्दते याः । महेम चन्द्रांशुदृशावदाता.
स्तास्तर्कपुण्या जगदीशवाचः ॥३०॥ यत्र तत्र समये यथा तथा
योऽसि सोस्यभिधया यया तया। चीतदोपकलुषः स चेद्धवा
नेक एव भगवन्नमोऽस्तु ते॥३१॥
[उपसंहारकाव्यम् ] इंदं श्रद्धामात्रं तदथ परनिन्दा मृदुधियो
विगाहन्तां हन्त प्रकृतिपरवादव्यसनिनः । अरक्तद्विष्टानां जिनवर ! परीक्षाक्षमधियामयं तत्वालोका स्तुतिमयमुपाधि विधृतवान् ॥३२॥