________________
ર हिंसाद्यसत्कर्मपथोपदेशाद
सर्वविन्मूलतया प्रवृत्तेः। नृशंसदुर्बुद्धिपरिग्रहाच
मस्त्वदन्यागममप्रमाणम् ॥१०॥ हितोपदेशात्सकलज्ञक्लप्से
मुमुक्षुसत्साधुपरिग्रहाच। पूर्वापरार्थेप्यविरोधसिद्धे
स्त्वदागमा एव सतां प्रमाणम् ॥११॥ क्षिप्येत वान्यैः सदृशीक्रियेत वा
तवाद्धिपीठे लुठनं सुरेशितुः। इदं यथावस्थितवस्तुदेशनं
परैः कथंकारमपाकरिष्यते ॥१२॥ तदुःषमाकालखलायितं चा
पचेलिमं कर्म भवानुकूलम् । उपेक्षते यत्तव शासनार्थ
मयं जनो विप्रतिपद्यते वा ॥१३॥ पर सहस्राः शरदस्तपांसि
युगान्तरं योगमुपासतां वा। तथापि ते मार्गमनापतन्तो
न मोक्ष्यमाणा अपि यान्ति मोक्षम् ॥१४॥