________________
२३५
२१ प्रकृताप्रकृताभ्यां प्रकृतापलापोऽप इनुतिः । २२ पर्यायविनिमयौ परावृत्तिः। २३ हेतोः साध्यावगमोऽनुमानम् । २४ सदृशदर्शनात्मरणं स्मृतिः। २५ वियर्ययो भ्रान्तिः। २६ क्रियाफलाऽभावोऽनर्थश्च विषमम् । २७ योग्यतया योगः समम् । २८ हेतौ कार्य चेकत्र हेतुकार्यान्तरोक्तियुगपद्गुणक्रि
याश्च समुच्चयः। २९ पृटेऽपृष्टे वान्यापोहपरोक्तिः परिसंख्या । ३० यथोत्तरं पूर्वस्य हेतुत्वे कारणमाला । ३१ स्वातन्त्र्याऽङ्गत्वसंशयैकपथैरेपामेकत्र स्थितिः संकरः।
इति पष्ठोऽध्यायः। १ समग्रगुणः कथाव्यापी नायकः। २ शोभाविलासमधुरललितमाधुर्यस्थैर्यगाम्भीर्यौदार्य
तेजांस्यष्टौ सच्चजास्तद्गुणाः। ३ दाक्ष्यशौर्योत्साहनीचजुगुप्सोत्तमस्पर्धागमिका शोभा।