________________
१९६
गौण कर्मदुहादीनां प्रत्ययो वक्ति कर्मजः । गौः पयो दुह्यतेऽनेन शिष्योऽथं गुरुणोच्यते ॥ १५ ॥ वीजकालेषु सम्बद्धा यथा लाक्षा रसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ॥ १६ ॥ बुद्धिस्थादपि सम्बद्धात्तथा धातूपसर्गयोः । अभ्यन्तर कृतो मेदः पदकाले प्रकाश्यते ||१७| निपाताश्चोपसर्गाश्च धातवश्चेत्यमी त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ||१८|| प्रपरापसमन्ववनिर्दुर्भि, र्व्यधिसुदतिनिप्रतिपर्यपयः । उपआङिति विंशतिरेषसखे उपसर्गगणः कथितः कविभिः
इति संग्रहश्लोकाः ॥