SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १९६ गौण कर्मदुहादीनां प्रत्ययो वक्ति कर्मजः । गौः पयो दुह्यतेऽनेन शिष्योऽथं गुरुणोच्यते ॥ १५ ॥ वीजकालेषु सम्बद्धा यथा लाक्षा रसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ॥ १६ ॥ बुद्धिस्थादपि सम्बद्धात्तथा धातूपसर्गयोः । अभ्यन्तर कृतो मेदः पदकाले प्रकाश्यते ||१७| निपाताश्चोपसर्गाश्च धातवश्चेत्यमी त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ||१८|| प्रपरापसमन्ववनिर्दुर्भि, र्व्यधिसुदतिनिप्रतिपर्यपयः । उपआङिति विंशतिरेषसखे उपसर्गगणः कथितः कविभिः इति संग्रहश्लोकाः ॥
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy