SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ १४ १०७ लुगातोsनापः । १०८ अनोऽस्य । १०९ ईङौ वा । ११० षादिहन् धृतराज्ञोऽणि । १११ न वसन्तसंयोगात्। ११२ हनो हो धनः । ११३ लुगस्यादेत्यपदे । ११४ डित्यन्त्यस्वरादे ११५ अवर्णादिश्नोऽन्तो वातुरी ङयोः । ११६ श्यशवः । ११७ दिव और सौ | ११८ उपदान्तेऽनूत् । द्वितीयः पादः । १ क्रियाहेतुः कार कम् । २ स्वन्त्रः कर्त्ता । ३ कर्त्तव्यं कर्म । ४ वा कर्मणामणिकर्त्ता णौ । ५ गतिबोधाहारार्थ शब्दकर्मनित्याsकर्मणामनीखाद्य दिवाशब्दायकन्दाम् । ६ भक्षहिंसायाम् । ७ वहेः प्रवेयः । ८ होर्नवा । ९ दृश्यभवदोरा हमने । १० नाथः । ११ स्मृत्यर्थदयेशः । १२ कृगः पतियत्ने । १३ रुजाऽर्थस्याज्ज्वरिसन्तापेर्भावे कर्त्तरि ।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy