________________
१४
१०७ लुगातोsनापः । १०८ अनोऽस्य ।
१०९ ईङौ वा ।
११० षादिहन् धृतराज्ञोऽणि । १११ न वसन्तसंयोगात्। ११२ हनो हो धनः । ११३ लुगस्यादेत्यपदे । ११४ डित्यन्त्यस्वरादे ११५ अवर्णादिश्नोऽन्तो वातुरी ङयोः ।
११६ श्यशवः । ११७ दिव और सौ | ११८ उपदान्तेऽनूत् ।
द्वितीयः पादः ।
१ क्रियाहेतुः कार कम् । २ स्वन्त्रः कर्त्ता ।
३ कर्त्तव्यं कर्म । ४ वा कर्मणामणिकर्त्ता णौ ।
५ गतिबोधाहारार्थ
शब्दकर्मनित्याsकर्मणामनीखाद्य
दिवाशब्दायकन्दाम् । ६ भक्षहिंसायाम् । ७ वहेः प्रवेयः । ८ होर्नवा ।
९ दृश्यभवदोरा
हमने ।
१० नाथः । ११ स्मृत्यर्थदयेशः ।
१२ कृगः पतियत्ने ।
१३ रुजाऽर्थस्याज्ज्वरिसन्तापेर्भावे कर्त्तरि ।