SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ८५ नहाहोर्द्धतौ। । ९७ उदन्वानब्धौ च। ८६ चजः कगम्। ९८ राजन्वान् सुराज्ञिा ८७ यजसृजमृजराज- ९९ नोादिभ्यः। भ्राजभ्रस्जवश्वप-१०० मासनिशासनस्य रिवाजः शः षः। शसादौ लुग्वा। ८८ संयोगस्यादौ १०१ दन्तपादनासिकास्कोलक्। हृदयामृगयूषोद८९ पदस्य। कदोर्यकृच्छकृतो ९० रात्सः । दत्पन्नस्हृदसन्९१ नाम्नो नोऽनह्नः। यूषन्नुदन्दोषन्९२ नामन्त्र्ये। यकञ्छकन् वा। ९३ क्लीवे वा। १०२ यस्वरे पादः पद९४ मावर्णान्तोपान्ता-णिक्यति। पञ्चमवर्गान् १०३ उदच उदीच। मतोमो वः। १०४ अच्च् प्राग दीर्घश्च ९५ नाम्नि। १०५ क्वसुष्मती च। ९६ चर्मण्वत्यष्ठीवच-१०६ श्वन् युवन्मघोनो क्रीवत्कक्षीवद्रुम डीस्यायधुस्वरे पवत्। व उ।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy