SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १६७ ८९ पक्षात्तिः। १०१ पारावारं व्यस्त९० हिमादेलुः सहे। व्यत्यस्तं च । ९१ बलवातादूलः। १०२ अनुग्वलम्। . ९२ शीतोष्णतषादा- १०३ अध्वानं येनौ। _ लरसहे। १०४ अभ्यमित्रमीयश्च । ९३ यथामुखसंमुखा- १०५ समांसमीनाद्य दीनस्तदृश्यते श्वीनाद्यमातीनाऽस्मिन् । ऽऽगवीनसाप्तप९४ सर्वादेः पथ्यंग- दीनम् । कर्मपत्रपात्ररावं- १०६ अषडक्षाशितंग्व व्याप्नोति। लङ्कलिंपुरुषा९५ आप्रपदम्। दीनः। ९६ अनुपदं वद्धा। १०७ अदिस्त्रियां ९७ अयानयं नेयः। वाञ्चः। ९८ सर्वान्नमत्ति। १०८ तस्य तुल्ये का ९९ पदोवरीणपरंपरी- संज्ञाप्रतिकृत्योः। __णपुत्रपौत्रीणम् । १०९ न नृपूजार्थध्वज१०० यथाकामानुका- | चित्रे। मात्यन्तं गामिनि||११० अपण्ये जीवने । -
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy