________________
६३ सखिवणिगूदू
ताद्यः ।
६४ स्तेनान्नलुक्च |
६५ कपिज्ञातेरेयण् । ६६ प्राणिजातिवयोs
र्थादव् ।
६७ युवादेरण् ।
६८ हायनान्तात् । ६९ खूवर्णालघ्वादेः ।
७० पुरुषहृदयादसमासे ।
१६६
७१ श्रोत्रियाद्यलुक्च ।
७२ योपान्त्याद् गुरूपोत्तमादसुप्र
ख्यादक ।
७३ चोरादेः ।
७४ द्वन्द्वाल्लित् । ७५ गोत्रचरणात्
श्लाघात्याकार
प्राप्त्यवगमे ।
७६ होत्रास्य ईयः ।
७७ ब्रह्मणस्त्वः ।
७८ शाकशाकिनौ क्षेत्रे ।
७९ धान्येभ्य ईनन् । ८० व्रीहिशालेयण् । ८१ यवयवकषष्टि
काद्यः ।
८२ वाणुमाषात् । ८३ वोमा भङ्गतिलात् । ८४ अलाव्वाश्च कटो
रजसि ।
८५ अह्नागम्येऽश्वादीनन । ८६ कुलाज्जल्पे |
८७ पील्वादेः कुणः पाके । ८८ कर्णादेर्मूले जाहः ।