________________
त्रैवर्णिकोऽभिरूपाङ्गः सम्यग्दृष्टिरणुव्रती। चतुरः शौचवान्विद्वान् योग्यः स्याजिनपूजने ॥२॥ न शूद्रः स्यानदुईष्टिर्न पापाचारपण्डितः । न निकृष्टक्रियावृत्तिनातंकपरिदूषितः ॥ ३ ॥ नाधिकाङ्गो न हीनाङ्गो नाऽतिदी| न वामनः । नाऽविदग्धो न तन्द्रालु तिवृद्धो न बालकः ॥ ४ ॥ नातिलुब्धो न दुष्टात्मा नातिमानी न मायिकः । नाऽशुचिर्न विरूपाङ्गो नाजानन् जिनसंहिताम् ॥५॥ निषिद्धः पुरुषो देवं यद्यर्चेत् त्रिजगत्प्रभुम् । गजराष्ट्रविनाशः स्थान्कर्तृकारकयोगपि ॥६॥ तस्माद्यत्नेन गृह्णीयात्पूजकं त्रिजगद्गुरोः। उक्तलक्षणनेवाऽऽर्यः कदाचिदपि नाऽपरम् ॥ ७ ॥ "यदीन्द्रवृन्दार्चितपादपंकजं जिनेश्वरं प्रोक्तगुणः ममर्चयेत् । नृपश्च राष्ट्रं च मुखास्पदं भवेत्
तथैव कत्ता च जनश्च कारकः ॥ ८ ॥ भावार्थ इसका यह है कि, “हे राजन , मै अब श्रीजिनभगवानके वचनानुसार पूजकका लक्षण कहता हू, उम्पको तुम सुनो । “जो तीनो वर्गौमसे किमी वर्णका धारक हो, रूपवान हो, सम्यग्दृष्टि हो, पच अणुव्रतका पालन करनेवाला हो, चतुर हो, शौचवान हो और विद्वान् हो वह जिनदेवकी पूजा करनेके योग्य होता है । (परन्तु) शूद्र, मिथ्यादृष्टि, पापाचारमे प्रवीण, नीचक्रिया तथा नीचकर्म करके आजीविका करनेवाला, रोगी, अधिक अगवाला, अगहीन, अधिक लम्बेक़दका, बहुत छोटेकदका (वामना), भोला वा मूर्ख, निढालु वा आलसी, अतिवृद्ध, बालक,