________________
३६ षट्त्रिंशोऽध्यायः ] पद्मपुराणम् ।
१३१९ उत्तम पुष्करे स्नानं नद्यां चैवोत्तमोत्तमम् । तस्यां तु(स्मात्तु) पाण्ड[वाड]वश्रेष्ठ नद्यां स्नानं समाचरेत् ॥
क्रोधलोभौ परित्यज्य मिथ्यावादं तथैव च । धर्मनिन्दां प्रकुर्वन्ति तेषां सङ्गं च वर्जयेत्॥६ वर्जयेत्तदिने पार्थ[विप] निद्रां चैव तु मैथुनम् । धर्मवाक्यविवादेन तदिनं विनयेत्सदा ॥ ७ केशवं पूजयित्वा तु नैवेद्यं भक्तवत्सलः। गन्धमाल्यं तथा दीपं धूपं चैव तु दापयेत् ॥ ८ यथा संपूजितो देवः कृष्णो देवकिनन्दनः। संतारयति दातारं द्वादश्युभयतस्तथा ॥ ९ यथा शुक्ला तथा कृष्णा विभेदं नैव कारयेत् । संतारयति दातारं दश पूर्वान्दशापरान् ॥ १० वाराणस्यां यथा पाथे[विष] षष्टिवषेसहस्रकैः[?] । एकादश्युपवासस्य कलां नाहति षोडशीम्।। कुरुक्षेत्रे यज्ञदानं सोमपर्वसहस्रकैः । एकादश्युपवासस्य कलां नार्हति षोडशीम् ॥ १२ वैधृतेयानि दानानि लक्षेकेन च यत्फलम् । एकादश्युपवासस्य कलां नाहेति षोडशीम् ॥ १३ कुरुक्षेत्रे च यद्दानं ग्रहणे चन्द्रसूर्ययोः । एकादश्युपवासस्य कलां नार्हति षोडशीम् ॥ १४ प्रभासक्षेत्रे यदानं सोमपर्वसहस्रकैः । एकादश्युपवासस्य कलां नार्हति षोडशीम् ॥ १५ यतिलक्षे गृहे यस्य च भुक्ते चव दिने दिने । एकादश्युपवासस्य कलां नाहेति पोडशीम्॥१६ केदारे ख़ुदकं पीत्वा पुनर्जन्म न विद्यते । एकादश्युपवासस्य कलां नार्हति षोडशीम् ॥ १७ एतव्रतसमं पुण्यं न भूतं न भविष्यति । गोसहस्रेण यत्पुण्यं वेदवेदाङ्गपारग ॥ १८ तस्माच्छतगुणं पुण्यं नित्यं ब्राह्मणपूजके । तस्मादशगुणं पुण्यं ब्रह्मचारिसहस्रके ॥ १९ [*ब्रह्मचारिसहस्रस्य वानप्रस्थे ततोऽधिकम् । वानप्रस्थसहस्रेण भूमिदानं ततोऽधिकम् ।। २० भूमेर्दशगुणा कन्या सर्वाभरणभूषिता । कन्यादशगुणा विद्या पृथिव्यां चैव नारद ॥ २१ विद्यादशगुणं चानं यो ददाति प्रभुञ्जते । अन्नदानात्परं दानं न भूतं न भविष्यति ॥ २२ तृप्ति प्रयान्ति भो विप्र स्वर्गस्थाः पितृदेवताः। अन्नदानात्परं(रो) यज्ञं(ज्ञो) गोमेधं चा(धश्चा). पि पाण्ड(वाड)व ॥ गोमेधादशगुणं पुण्यमश्वमेधे कृते सति । नरमेधन यज्ञेन अश्वमेधसहस्रकम् ॥ नरमेधशतेनैव केदारे चैव नारद । केदारे चोदकं पीत्वा पुनर्जन्म न विद्यते ॥ तस्य देहे त्रयो देवा ब्रह्मविष्णुमहेश्वराः । तस्य तुल्यो भवेद्विद्वन्नेकादश्युपवासकृत् ।। तत्पुण्यं च भवेत्तस्य यत्सुरैरपि दुर्लभम् । तस्य तच्चार्धनं पुण्यं कृते वै नक्तभोजने ॥ नक्तस्या भवेद्विद्वन्नेकभुक्ते तु वै कृते । एकभुक्तेन नक्तेनोपवासेन तथैव च ॥ सत्पुण्यं लभते विप्र रात्री जागरणे कृते । ते नराः पुण्यकर्माणः कुर्वन्त्येकादशीव्रतम् ॥ २९ एकादश्युपवासस्य पुण्यसंख्या न विद्यते । ['य(त)स्माच्च पाण्ड(वाड)वश्रेष्ठ कुर्यादेकादशीव्रतम् एतत्ते कथितं विद्वन्यद्गोप्यं व्रतमुत्तमम् । पुण्यसंख्यां न जानामि किं त्वं पृच्छासे नारद ॥३१
नारद उवाचउत्पन्ना च कथं देव कथं पुण्याधिका शुभा । कथं पुण्या पवित्राणां कथं देव तव प्रिया ॥ ३२
भगवानुवाचपूर्व कृतयुगे ब्रह्मन्मरु(न्मुर)नामेति दानवः । अत्यद्भुतो महारौद्रः सर्वदेवभयंकरः॥ ३३
___ + धनुश्चिह्नान्तर्गतः पाठो द. फ. पुस्तकस्थः । * धनुचिहान्तर्गतः पाठः फ. पुस्तकस्थः । । धनुचिहान्तर्गतः पाठः फ. पुस्तकस्थः।