________________
३५ पञ्चत्रिंशोऽध्यायः ]
पमपुराणम् । दशमीमिश्रितं येन कृतमेकादशीव्रतम् । इति मत्वा न कर्तव्यं महिनं दशमीयुतम् ॥ ५० जन्मकोटिकृतं पुण्यं संतानं याति संक्षयम् । पातयेत्स्वकुलं स्वर्गानयते रौरवादिकम् ॥ ५१ स्वदेहं शोधयित्वा तु कर्तव्यो मम वासरः । वृद्धौ त्याज्या विना वेधाच्छ्रवणादिषु संयुता॥५२ जन्मपुण्यं क्षयं याति एकादश्युपवासिनाम् । संवृद्धौ तु विशेषेण संदेहे समुपस्थिते ॥ ममाऽऽज्ञया च कर्तव्या द्वादशी वल्लभा मम ।।
जाहव्युवाचकरिष्येऽहं जगन्नाथ त्रिस्पृशां वचनात्तव । सर्वपापविनिर्मुक्ता भविष्यामि तवाऽऽनया ॥ ५४
कृष्ण उवाचस्वस्थानं गच्छ भद्रं ते न भीः कार्या कदाचन । तव देवि सरिच्छ्रेष्ठे न पापं संक्रमिष्यति।।५५ स्नात्वा सरस्वतीतोये ह्यर्चयित्वा च माधवम् । प्रणमन्ति जगनाथं ते यान्ति परमां गतिम् ५६
जाहव्युवाचविधानं ब्रूहि मे ब्रह्मन्स(देव सर्वस्वेन करोम्यहम् । प्रसादयामि देवेशं दामोदरमनामयम् ।।५७
प्राचीमाधव उवाचशृणु देवि प्रवक्ष्यामि त्रिस्पृशाया विधानकम् । यच्छ्रुत्वाऽपि सरिच्छ्रेष्ठे मुच्यते पातकैर्नरः ॥५८ पलेन च पलार्धेन तदर्धेनापि वाऽऽपगे । प्रतिमा मम सौवर्णी कार्या विभवसारतः ॥ ५९ पात्रं ताम्रमयं कार्य तिलैस्तु परिपूरितम् । सजलं तु घटं शुभ्रं पञ्चरत्नसमन्वितम् ॥ ६. वेष्टितं पुष्पमालाभिः कर्पूरादिसुवासितम् । न्यसेद्दामोदरं पश्चात्स्नापयित्वा विलिप्य च ॥ ६१ परिधानं ततः कार्य पुराणैः समुदीरितैः । पुष्पैः कालोद्भवैः शुभैस्तुलसीपत्रकोमलैः ॥ ६२ छत्रं तु विष्णवे दद्यात्पादुकाभ्यां सुसंयुतम् । नैवेद्यानि मनोज्ञानि फलानि सुबहून्यपि ॥ ६३ उपवीतं तु दातव्यं सोत्तरीयं नवं दृढम् । वैणवं दापयेद्दण्डं सुरूपं सोन्नतं शुभम् ॥ ६४ दामोदराय वै पादौ जानुनी माधवाय च । गुह्यं कामप्रदायेति कटिं वामनमूर्तये ॥ पद्मनाभाय नाभिं तु जठरं विश्वमूर्तये । हृदयं ज्ञानगम्याय कण्ठं वैकुण्ठगामिने ॥ ६६ सहस्रबाहवे बाहू चक्षुषी योगरूपिणे । [+ सहस्रशीर्षा शिरसि सर्वाङ्गं माधवाय च ॥] ६७ संपूज्य विधिवद्भक्त्या दद्यादयं विधानतः । शुभ्रेण नालिकेरेण शकोपरिस्थितेन हि ॥ ६८ सूत्रेण वेष्टितेनैव हस्तयोरुभयोरपि । स्मृतो हरसि पापानि यदि नित्यं जनार्दन ॥ ६९ दुःस्वमं दुनिमित्तानि मनसा दुर्विचिन्तितम् । नारकं तु भयं देव भयं दुर्गतिसंभवम् ॥ ७० यन्मम स्यान्महादेव ऐहिकं पारलौकिकम् । तेन देवेश मां रक्ष गृहाणायँ नमोऽस्तु ते ॥ ७१ सदा भक्तिर्ममैवास्तु दामोदर तवोपरि । धूपं दीपं च नैवेद्यं कुर्यानीराजनं ततः॥ ७२ शिरोपरि सेरिच्छेष्ठे भ्रामयेद्वारिज हरेः । कृत्वा विधानमेतद्धि पूजयेत्सबरं ततः॥ ७१ दद्याद्वस्त्राणि शुभ्राणि सोष्णीषं चैव कञ्चकम् । उपानही तु च्छत्रं तु मुद्रिकां च कमण्डलुम् ७४ भोजनं चैव ताम्बूलं सप्तधान्यं च दक्षिणाम् । गुरुं संपूज्य देवेशं कुर्याज्जागरणं हरेः॥ ७५
+ धनुश्चिहान्तर्गतः पाठः फ. पुस्तकस्थः ।
१फ. कर्तव्यं मद्दिनं भक्तितःपरैः । जा। २ इ. दीक्षितैः । ३ ख. च. ज. स. प. हदम् । ४ क. स. च. ज. स. अ. ते । कृपादृष्टिः सदैवास्त दामोदर ममोपरि। ५ ड. मुनिश्रेष्ठ । ६ च 'येद्धरिमन्दिरे । कृ।