________________
महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेजाह्नव्युवाचकलिकल्मषकोट्योथैर्ब्रह्महत्यादिकैर्युताः । कलिकाले हृषीकेश स्लानं कुर्वन्ति मजले ॥ २७ तेषां पापशतैर्दोषैर्देहं मे कलुषीकृतम् । कथं यास्यति मे देव पातकं गरुडध्वज ॥ २८
प्राचीमाधव उवाचकथयामि न संदेहो मा पुत्रि रोदनं कुरु । श्यामो वटस्तु मे स्थानं प्राचीदेवी ममाग्रतः ॥ २९ वहते ब्रह्मतनया दृष्ट्वाऽग्रे च सुरेश्वरि । स्नानं कुरुष्व नित्यं त्वमत्र पूता भविष्यास ॥ ३० यत्र ब्रह्मसुता प्राची तत्राहं नात्र संशयः । तीर्थकोटिशतैर्युक्तः सुरैः सह वसाम्यहम् ॥ १ पवित्रं मत्प्रियं स्थानं हत्याकोटिविनाशनम् । संतुष्टेन मया दत्तं यस्मात्माणाधिकाऽसि मे॥ ३२ तीर्थकोटिसहस्राणि नित्यं तिष्ठति जाहवि । प्राचीसरस्वतीताये सर्वदैव ममाऽऽज्ञया ॥ ३३ ब्रह्मवधात्सुरापानाद्गोवधावृषलीवधात् । ब्रह्मदेवस्वहरणान्मातापित्रोस्त्वपूजनात् ॥ ३४ विक्रयणागुरुद्रोहादभक्ष्यस्य च भक्षणात् । सर्वपापस्य करणात्माची ब्रह्मसुता मुने ॥ ३५ व्यपोहयति पापानि सकृत्स्नानेन मेऽग्रतः । कुरु स्नानं सरिच्छ्रेष्ठे विपापा त्वं भविष्यसि ॥३६
जाह्नव्युवाचनाहं शक्नोमि देवेश आगन्तुं नित्यमेव हि । तत्तीर्थ दूरतरं च तत्र गन्तुं न पार्यते ॥ कथं नश्यन्ति पापानि कथयस्वेह माधव ॥
प्राचीमाधव उवाचन शक्नोषि यदा गन्तुं नित्यमेव हि जाह्रवि । तदाऽन्यत्संप्रवक्ष्यामि यस्मान्मत्पादसंभवा ॥१८ सरस्वत्यधिका या च तीर्थकोटिशताधिका । मखकोट्यधिका वाऽपि व्रतदानाधिका च या॥३९ जपहोमाधिका या च चतुर्वर्गफलप्रदा । सांख्ययोगाधिका या च त्रिस्पृशा क्रियतां शुभे ॥४० यस्मिन्मासे समायाति सिता च यदि वाऽसिता । कर्तव्या सा सरिच्छेष्ठे कृते(त्वा) पापात्प्रमुच्यसे
जाहव्युवाचकीदृशी त्रिस्पृशा देव ममाऽऽचक्ष्व च माधव । ईदृशो महिमा यस्यास्त्वया मोक्तो ममाधुना ४२ दशम्येकादशी भद्रा दिनैकस्मिन्यदा भवेत् । त्रिस्पृशा सा भवेदेव अन्यथा वद मे प्रभो ॥ ४३
कृष्ण उवाचआसुरी त्रिस्पृशा देवि या त्वया परिकीर्तिता। वर्जनीया प्रयत्नेनं वृत्तिहीनो यथा पतिः॥४४ असुराणां तु सा मोक्ता आयुर्बलविवर्धिनी । वर्जनीया प्रयत्नेन यथा नारी रजस्वला ॥ ४५ [यथा रजस्वलासङ्गाष्यन्ते ज्ञानवर्तिनः । तथैव दशमीयुक्तं मदिनं दूषितं नृणाम् ॥ ४६ हत्यायुतशतं हन्ति त्रिस्पृशा समुपोषिता] । एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ॥ ४७ त्रिस्पृशा सा तु विज्ञेयौ दशमीसहिता न हि । कृत्वाऽपराधं मुच्येत प्रायश्चित्तैव्रतैर्नरः॥ १८ दशमीवेधजं दोषं न क्षमामि सुरापगे । भुक्तं हालाहलं तेन स्व(श्व)विष्ठाभक्षणं कृतम् ॥ ४९
+ धनश्चिहान्तर्गतग्रन्थस्थाने फ. पुस्तकेऽग्रे लिखितो ग्रन्थ उपलभ्यते-स्वजातिं च परित्यज्य ये गता अधमजातिषु । ते वै त्याज्या विशेषेण दशमीयुक्तमद्दिनम् । मद्दिनं दशमीयुक्तं ये कुर्वन्ति नराधमाः । ब्र ग्रहत्यादिभिः पापैलिप्यन्ते नात्र संशयः । गोहत्या चक्रवातेन दिनं च दशर्मायुतम् । तस्मात्तद्वै विशेषेण नैव कर्तुं त्वमर्हसि । मत्प्रसादाविहीनानां त्रिस्पृशा जातिजाह्नवी।
१फ. प्राचीमाधव उवाच । २ फ.न दुग्धं मद्येन संयुतम् । अ। ३ फ. या मक्तिदा तु सदा स्मृता। कृ।