________________
?
३१ एकत्रिंशोऽध्यायः ]
पद्मपुराणम् ।
१३०५
ताम्रपात्रोपरि स्थाप्य घृतकुम्भेन संयुतम् । ब्राह्मणाय ततो दद्याद्ध्यात्वा नारायणं परम् ॥ ३८ मत्रेणानेन देवर्षे तमहं कथयामि ते । अविद्यातमसा व्याप्ते संसारे पापनाशनः ॥ ज्ञानप्रदो मोक्षदश्च तस्माद्दत्तो मयाऽनघ । इति दीपमत्रः ॥
४२
४३
४५
४६
४७
४८
५३
दक्षिणां च यथाशक्त्या (क्ति) दत्त्वा विप्राय भक्तितः । भोजयेद्राह्मणान्पश्चाद्घृतपायसमोदकैः।। वस्त्रैराच्छादयेत्पश्चात्सपत्नीकं तथा द्विजम् । शय्यां सोपस्करां दद्याद्धेनुं चैव सवत्सकाम् ४१ तेभ्यस्तु दक्षिणां दद्याद्यथावित्तानुसारतः । सुहृत्स्वजनवन्धूंश्च भोजयेत्पूजयेत्तथा ॥ एवं महोत्सवं कुर्याद्दीपत्रतसमापने । [ + ततो विसर्जयेत्पश्चात्प्रणिपत्य क्षमापयेत् ] ॥ एवं कृते तु यत्पुण्यं [*तथा संक्रान्तिकैश्च यत् । संवत्सराख्यदीपस्य तत्पुण्यं प्राप्यते नरैः ४४ मासव्रतैश्च यत्पुण्यं ] तत्पुण्यं प्राप्यते नरैः । संवत्सरस्य दीपस्य व्रतेन चरितेन च ॥ दानवतैर्यथासंख्यैर्यच्च योगत्रतैस्तथा । तत्फलं समवाप्नोति दीपे संवत्सरे कृते ॥ गोभू हिरण्यदानेन गृहादीनां विशेषतः । यत्फलं लभते विद्वांस्तत्फलं दीपतो भवेत् ॥ दीपदेः कान्तिमामोति दीपदो धनमक्षयम् । दीपदो ज्ञानमानोति दीपदः परमं सुखम् ॥ दीपदानाच्च सौभाग्यं विद्यामत्यन्तनिर्मलाम् । आरोग्यं परमामृद्धिं लभते नात्र संशयः ॥ ४९ दीपदः सुभगां भार्या सर्वलक्षणसंयुताम् । पुत्रान्पौत्रान्प्रपौत्रांश्च संततिं चाक्षयां लभेत् ॥ ५० ब्राह्मणः परमं ज्ञानं क्षत्रियो राज्यमुत्तमम् । वैश्यो धनं पशून्सर्वाञ्शूद्रः सुखमवाप्नुयात् ।। ५१ कुमारी चापि भर्तारं सर्वलक्षणसंयुतम् । प्राोति परमायुश्च पुत्रान्पौत्रांश्च पुष्कलान् ॥ ५२ वैधव्यं नैव युवती कदाचिदपि पश्यति । न वियोगमवाप्नोति दीपदानप्रभावतः ॥ नाsssयो व्याधयश्चैव जायन्ते दीपदानतः । भयात्प्रमुच्यते भीतो वद्धो मुच्येत बन्धनात् ॥ ५४ ब्रह्महत्यादिभिः पापैर्दीपत्रतपरायणः । मुच्यते नात्र संदेहो ब्रह्मणो वचनं यथा ॥ चान्द्रायणानि कृच्छ्राणि चरितानि न संशयः । येन सांवत्सरो दीपो वोधितः शाश्वतो हरेः ।। ते धन्यास्ते महात्मानस्तैः प्राप्तं जन्मनः फलम् । यैः संपूज्य हरिं भक्त्या दीपः सांवत्सरः कृतः येऽपि संवर्तयन्तीह दीपवर्ति शलाकया । ते यान्ति परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ ये च तैलं च वर्तिं च यथाशक्त्या (क्ति) प्रदीपके । प्रक्षेपयन्ति सततं ते यान्ति परमां गतिम् ॥ गच्छन्तं दीपकं शान्तमशक्ता ये प्रबोधितुम् । कथयन्त्यन्यलोकानां तेऽपि तत्फलभागिनः ६० स्तोकं स्तोकं चभिक्षित्वा तैलं दीपार्थमेव च । करोति दीपकं विष्णोः पुण्यं तेनापि लभ्यने६ १ दीप प्रज्वाल्यमानं तु यः पश्यत्यधमो नरः । कृताञ्जलिपुटो विष्णोर्विष्णुलोकमवाप्नुयात् ।। ६२ दीपप्रज्वालने बुद्धिं यो दद्यात्कुरुते स्वयम् । सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ॥ ६३ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । यस्य श्रवणमात्रेण मुच्यते सर्वकिल्बिषैः ॥ सरस्वत्यास्तटे रम्ये सिद्धाश्रम इति श्रुतः । तत्रावसद्विजः पूर्व कपिलो नाम वेदवित् ॥ व्रतोपवासनिरतो दरिद्रः श्रोत्रियस्तथा । भिक्षावृत्त्या च कुरुते कुटुम्बपरिपालनम् ॥ व्रतोपवासनियमैर्विष्णुमाराधयत्यसौ । विष्णुं संपूज्य विधिवदीपं बोधयते सदा ॥ समादाय च तत्तैलं स्वगृहे पूज्य केशवम् । दीपं भक्त्या च परया बोधयेद्धरितुष्टये ॥ धनुश्चिहान्तर्गतः पाठः क. ख. च.
५५
५.८
१ फ. थायार्य' । २ फ. 'दः कीर्तिमा' |
+ इदमर्ध क. ख. च. ज झ ञ. ट. फ. पुस्तकस्थम् । * पुस्तकस्थः ।
१६४
३९
६४
६५
६६
६७
६८
ज.म. फ.