________________
१३०४ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेपञ्चामृतेन संस्त्राप्य ततो गन्धोदकेन च । स्नातोऽसि लक्ष्म्या सहितो देवदेव जगत्पते ॥ १० । मां समुद्धर देवेश घोरात्संसारबन्धनात् । ततः संपूजयेदेवं लक्ष्म्या सह जनार्दनम् ॥ ११ मवैस्तु वैदिकैर्भक्त्या तथा पौराणिकैरपि । अतो देवेति सूक्तेन पौरुषेणापि वा पुनः॥ १२ नमो मत्स्याय देवाय कूर्मदेवाय वै नमः । नमो वाराहदेवाय नरसिंहाय वै नमः॥ १३ [*वामनाय नमस्तुभ्यं परशुरामाय ते नमः] । नमोऽस्तु रामदेवाय विष्णुदेवाय ते नमः ॥ १४ नमोऽस्तु बुद्धदेवाय कल्किने च नमो नमः । नमः सर्वात्मने तुभ्यं शिर इत्यभिपूजयेत् ॥ १५ केशवादीनि नामानि तैर्वा संपूजयेद्धरिम् ॥
१६ धूपमत्र:वनस्पतिरसो दिव्यः सुरभिर्गन्धवाचिः । धूपोऽयं देवदेवेश नमस्ते प्रतिगृह्यताम् ॥ १७
दीपमत्र:दीपस्तमो नाशयति दीपः कान्ति प्रयच्छति । तस्मादीपप्रदानेन प्रीयतां मे जनार्दनः ॥ १८
नैवेद्यमन्त्रःनैवेद्यमिदमन्नायं देवदेव जगत्पते । लक्ष्म्या सह गृहाण त्वं परमामृतमुत्तमम् ॥ १९ अर्घ्य दद्यात्ततो भक्त्या एवं ध्यात्वा जनार्दनम् । फलेन चैव हस्तेन शङ्खनाऽऽदाय चोदकम् ॥ जन्मान्तरसहस्रेण यन्मया पातकं कृतम् । तत्सर्व नाशमायातु प्रसादात्तव केशव ॥ २१
इत्यय॑मत्रः। ततः कुम्भं नवं शुभं घृतपूर्ण समानयेत् । लक्ष्मीनारायणस्याग्रे तैलपूर्णमथापि वा ॥ २२ तस्योपरि न्यसेत्पात्रं तानं मृन्मयमेव च । नवतन्तुसमा वर्ति तस्मिन्पात्रे तु निर्वपेत् ॥ २३ ततः प्रबोधयेद्दीपं स्थाप्य कुम्भं सुनिश्चलम् । पुष्पगन्धादिभिः पूज्य ततः संकल्पयेच्छुचिः २४ मत्रेणानेन देवर्षे असमीरेषु धामसु । कामो भूतस्य भव्यस्य सम्राडेको विराजते ।। २५ दीपः संवत्सरं यावन्मयाऽयं परिकल्पितः । अग्निहोत्रमविच्छिन्नं पीयतां मम केशवः ॥ २६ ततो जितेन्द्रियो भूत्वा श्रुतिज्ञानपरायणः । नाऽऽलपेत्पतितान्पापांस्तथा पापण्डिनो नरान् २७ । रात्री जागरणं गीतं नृत्यवाद्यादिकैस्तथा । पुण्यपाठेश्च विविधैर्धर्माख्यानरुपोषितः ॥ २८ ॥ ततः प्रभातसमये कृतपू(पौ)र्वाह्निकक्रियः। ब्राह्मणान्भोजयेद्भक्त्या यथाशक्त्या(क्ति)प्रपूजयेत् ॥ स्वयं च पारणं कृत्वा प्रणिपत्य विसर्जयेत् । एवं संवत्सरं यावदहोरात्रं दृढव्रतः ॥ ३० दीपं पलसुवर्णेन तदर्धान वा पुनः । वर्तिस्तु राजती मोक्ता द्विपलार्धाऽधिकाऽपि वा() ॥३१ घृतपूर्ण तथा कुम्भं ताम्रपात्रसमन्वितम् । लक्ष्मीनारायणो देवो यथाशक्त्या (क्ति)हिरण्मयः३२ कार्यों भक्तिमता पुंसा मुक्तिद्वारमभीप्सता । ततो निमब्रयेद्विद्वान्ब्राह्मणान्साधुसत्तमान् ॥ ३३ द्वादशोत्तमपक्षे तु विप्राः षण्मध्यमे तथा । अन्यथाऽऽकारयेत्रीणि(न्वा) एवं कर्मकरं द्विजम् ३४ सपत्नीकं द्विजं शान्तं क्रियावन्तं विशेषतः । इतिहासपुराणशं धर्मज्ञं मृदुमेव च ॥ ३५ पितृभक्तं गुरुपरं देवब्राह्मणपूजकम् । पाद्यार्घ्यदानविधिना वस्त्रालंकारभूषणैः ॥ ३६ संपूज्य पत्न्या सहितमेकं भक्त्या च पूर्ववत् । लक्ष्मीनारायणं देवं दीप(पं)वर्तियुतं तथा ॥ ३७ ।।
* इदमर्ध फ. पुस्तकस्यम् ।
१क.ख. ज. झ. फ. शुभं । २ क. च. यद्धीमान्त्री । ३ च, णान्भक्तिमान्नरः । द्वा। ४ फ. शक्त्या ।