________________
१९०८ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे- . सर्वलक्षणलक्षण्या समाश्लिष्टतर्नु शिवम् । एवं ध्यात्वा जपेन्मत्रं समाहितमनाः शुचिः॥ ९० . सहस्रं शतवारं वा यथाशक्ति जपेन्मनुम् । मनसैवार्चनं कृत्वा विरमेत्तत्र भक्तितः॥ ९१ तदीयानर्चयेद्भक्त्या तस्मिन्काले समागतान् । तर्पयित्वाऽन्नपानाद्यैरनुव्रज्य विसर्जयेत् ॥ ९२ अर्चयित्वा पितॄन्देवांस्तर्पयेच्च विधानतः । संपूज्यातिथिभृत्यांश्च भुञ्जीयातां च दंपती ॥ ९३ : यक्षराक्षसभूतानामर्चनं वर्जयेत्सदा । यो महान्कुरुते विप्रः स चाण्डालो भवेद्बुवम् ॥ ९४ यक्षाणां च पिशाचानां मद्यमांसभुजां तथा । दिवौकसां तु भजनं सुरापानसमं स्मृतम् ॥ ९५ ब्रह्मराक्षसवेतालयक्षभूतार्चनं नृणाम् । कुम्भीपाकमहाघोरनरकप्राप्तिसाधनम् ॥ ९६ कोटिजन्मकृतं पुण्यं यज्ञदानक्रियादिकम् । सद्यः सर्व लयं याति यक्षभूतादिपूजनात् ॥ ९७ ।। स्त्रियो वा पुरुषो वाऽपि यक्षभूतादिकार्चकः । कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ९८ कृमिर्भूत्वाऽय विष्ठायां पितृभिः सह मज्जति । यक्षाणां च पिशाचानां तामसानां दिवौकसाम् निवेदितानं योऽश्नाति पूयशोणितभुग्भवेत् । [यक्षान्भूतगणांश्चान्यान्करान्वै ब्रह्मराक्षसान् । उद्दिश्य भुते यो विप्रः सद्यश्चाण्डाल एव सः। या नारी पूजयेद्यक्षान्पिशाचोरगराक्षसान्] १०१ सा याति नरकं घोरं कालसूत्रमधोमुखी । पंतिना सह कल्पान्त उषित्वा तत्र दारुणे ॥ १०२ लीद्वा मूत्रपुरीषं वै कृच्छ्रात्सूचिमुखैस्तथा । कृमिभिर्भक्ष्यमाणाङ्गी यावदाभूतसंप्लवम् ॥ १०३ पश्चाद्भुवि दशार्हेषु जायते शतसंख्यया । तस्माद्यक्षादिकानां च देवानामर्चनं त्यजेत् ॥ १०४ [*स्वतन्त्र पूजनं यत्र वैदिकानामपि त्यजेत् । अर्चयित्वा जगद्वन्धं देवं नारायणं हरिम् १०५ तदावरणसंस्थानं देवस्य परितोऽर्चयेत् । हरेर्भुक्तावशेषेण बलिं तेभ्यो विनिक्षिपेत् ॥ १०६ होमं चैव प्रकुर्वीत तच्छेषेणैव वैष्णवः । हरेनिवेदितं सम्यग्देवेभ्यो जुहुयाद्धविः॥ १०७ पितृभ्यश्चापि तद्दद्यात्सर्व फलमवाप्नुयात् । प्राणिनां पीडनं यत्तद्विदुषां निरयाय वै ॥ १०८ अदत्तं यच यत्किचित्परस्वं गृह्यते नरैः । स्तेयं तद्विद्धि गिरिजे नरकस्यैव कारणम्॥ १०९ लशुनं मद्यपानादि मूलकं गृञ्जनं तथा । तिलपिष्टं तथा शिग्रं बिल्वं कोशातकी तथा ॥ ११० अलावू श्वेतदृन्ताकं बीजानि कनकानि च । एवमन्यान्यभक्ष्याणि शास्त्रदृष्टानि वै नरः॥ १११ खादन्नरकमामोति विचित्रमशिवं तथा । अवैष्णवानां यच्चान्नं पतितानां तथैव च ॥ ११२ अर्पितं तथा विष्णोः श्वमांससदृशं भवेत् । यक्षराक्षसभूतानं सुरामद्यं च गृञ्जनम् ॥ ११३ योऽश्नाति निरयं याति पूयशोणितभोजनम् । [+एतैः संलापनस्पर्शसहवासादिभिर्नरः ॥११४ तेऽपि यान्त्येव निरयं विण्मूत्रक्रिमिभोजनम् । पतितानां च संसर्गात्पाषण्डानां तथैव च ११५ सर्वयज्ञस्य भोक्तारं पुराणं पुरुषोत्तमम् । ज्ञात्वा सर्व प्रकुर्वीत नित्यनैमित्तिकीः क्रियाः॥११६ यक्षराक्षसभूताश्च कूष्माण्डगणभैरवाः । नार्चनीयाः सदा देवि स्वर्गलोकमभीप्सुभिः ॥ ११७ यक्षराक्षसभूतानामर्चनं वर्जयेद्विजः । पैशाचत्वमवामोति [*कल्पकोटिशतत्रयम् ॥ ११८ तस्मादाक्षसभूतानामचेनं प्रतिषिध्यते । कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ११९
+ धनुचिहान्तर्गतः पाठो झ. फ. पुस्तकस्थः । * धनुश्चिद्रान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः ।+ धनुचिहान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः । * धनुश्चिान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः ।
१ झ. यज्ञम । २ क. ज. पितृभिः । ३ ङ. झ ञ, णे । लिहन्मत्र । ४ झ.फ. "चाच विड्वराद्देषु । ५ झ. क. 'स्मादवैदि। झतं चैव देवे । झ. फ विपत्रनिग्यं महा । अ।