________________
७२
२८० अशीत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१९०७ [*मत्रद्वयेन कुर्वीत पोडशैरुपचारकैः। भूयः प्रत्युपचारेषु दद्यात्पुष्पाञ्जलिं ततः॥ ५९ आवाहयेज्जगन्नाथं मुद्रया चैव वैष्णवः] । आसनं तु तथा दद्यात्पुष्पकेण च मुद्रया ॥ ६० दीपााचमनस्नानपात्रस्थैविमलैर्जलैः । मङ्गलद्रव्यसंयुक्तैस्तुलसीदलमिश्रितैः ॥ दद्यात्प्रत्युपचारं तु मूलमन्त्रद्वयेन च । सुवासितेन तैलेन कुर्यादभ्यञ्जनं ततः ॥ ६२ कस्तूर्या चन्दनेनापि कुर्यादुद्वर्तनादिकम् । सुगन्धवासितैस्तोयैः स्नाप्य मन्त्रयुतैः शुभे ॥ ६३ वस्त्रैराभरणैर्दिव्यैरलंकृत्य यथाविधि । मधुपर्क ततो दद्याद्गन्धं दद्यात्सुवासितम् ॥ ६४ सुरभीणि सुपुष्पाणि भक्त्या सम्यनिवेदयेत् । धूपं दशाङ्गमष्टाङ्गं दीपं च सुमनोहरम् ॥ ६५ नैवेद्यं विविधं दद्यात्पायसापूपमिश्रितम् । सकर्पूरं सुताम्बूलं भक्त्या चैव निवेदयेत् ॥ ६६ दीपैर्नीराजनं कृत्वा पुष्पमालां समर्पयेत् । परिणीय प्रणम्याथ स्तुत्वा स्तोत्रैरनुत्तमैः ॥ ६७ गरुडाङ्के शाययित्वा मङ्गलाय निवेदयेत् । संकीर्त्य नामभिः पुण्यः पश्चाद्धोमं समाचरेत ॥६८ हरेनैवेद्यशेषेण जुहुयादह्निमण्डले । प्रत्यूचं पौरुषं सूक्तं श्रीसूक्तं मङ्गलायम् ।। होतव्यमाज्यसंमिश्रहविषा वैदिकानले । प्रोक्तेन मत्ररत्नेन जुहुयाद्भक्तिसंयुतम् ।। अष्टोत्तरशतवारमष्टाविंशतिमेव वा । यज्ञरूपं महाविष्णुं ध्यायन्यै जुहुयाद्धविः ।। शुद्धजाम्बूनदनिभं शङ्खचक्रगदाधरम् । समस्तवेदवेदान्तसाङ्गोपाङ्गयुतं प्रभुम् ।। देव्या श्रिया समासीनं ध्यात्वा होमं समाचरेत् । एकैकामाहतिं पश्चान्नामभिर्जुहयाद्धविः ॥७३ नित्यान्भक्तान्समुद्दिश्य महाभागवतोत्तमः । भूलीलाविमलाद्याश्च शक्तयः प्रथम क्रमात् ।। ७४ अनन्तविहगेन्द्रादिदेवतास्तदनन्तरम् । वासुदेवादयः पश्चात्तथा शक्त्यादिदेवताः ॥ ७५ मूर्तयः केशवाद्याश्च तथा संकर्षणादयः । मत्स्यकूर्मादयश्चेव तथा चक्रादिहेतयः॥ कुमुदादयश्च त्रिदशास्तथा चन्द्रादिदेवताः । इन्द्रादिलोकपालाश्च तथा धर्मादिदेवताः ॥ ७७ होतव्याः क्रमशस्तस्मिन्संपूज्याश्च विशेषतः । एवं वैकुण्ठहोमं तु महाभागवतोत्तमः ॥ ७८ नित्यार्चनविधो नित्यं कुर्वीत सुसमाहितः। गृहार्चने गृहद्वारि पश्चयज्ञविधानतः ॥ ७९ दत्त्वा बलिं विधानेन पश्चादाचमनं चरेत् । उपविश्याऽऽसने शुभ्रे कृष्णाजिनकुशोत्तरे ॥ ८० मंत्रयोगं प्रकुर्वीत भोगार्थ सुखमात्मनः । सम्यक्पद्मासनासीनो भूतशुद्धिं समाचरेत् ॥ ८१ प्राणायामत्रयं कुर्यान्मवेग विजिनेन्द्रियः । उदङ्म(ऊध्वमुख तनः कृत्वा हृत्पङ्कजमनुत्तमम् ८२ विकासं तस्य कुर्वीत विज्ञानरविणा हृदि । तत्कर्णिकायां वह्नयर्कशशिविम्बान्यनुक्रमात् ॥ ८३ त्रयं त्रयीमये तस्मिश्चिन्तयेद्वैष्णवोत्तमः । नानारत्नमयं पीठं तेषामुपरि चिन्तयेत ॥ तस्मिन्हृत्पद्ममूलान्ते बालार्कसदृशद्युति । अटैश्वर्यदलं पद्मं मत्राक्षरमयं चरेत् ॥ तस्मिन्दव्या समासीनं कोटिशीतांशुसंनिभम् । चतुर्भुजं सुन्दराङ्गं शङ्खचक्रगदाधरम् ॥ पद्मपत्रविशालाक्षं सर्वलक्षणलक्षितम् । [+श्रीवत्सकौस्तुभोरस्कं पीतवस्त्रधरं प्रभुम् ॥ विचित्राभरणैर्युक्तं दिव्यमण्डनमण्डिनम् । दिव्यचन्दनलिप्ताङ्गं दिव्यपुष्पोपशोभितम् ॥ ८८ तुलसीकोमलदलवनमालाविभूपितम् । बालार्ककोटिसदृशं कान्त्या देव्या श्रिया सह ॥ ८९
* धनुश्चिद्वान्तर्गतः पाठो झ. पुस्तकस्थः । + धाश्रिदान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः । १ क. ज. झ. भ. शुभैः । २ ङ. मलं । ३ क ञ. झ. फ. विधानतः । ४ झ. रमे। ५ इ. मन्त्रयागं । ६ झ. फ. °स्मिन्मृदुश्चक्षणतरे वा ।
७६
८५