________________
९०
१९०४ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेतस्मिन्काले दिव्यवाजिसमायुक्तं सुग्रीवाख्यकं सर्वरत्नोपेतं दिव्यं स्यन्दनमारुह्य दारुकोsप्याजगाम ॥
पारिजाततरुर्देवसमा सुधर्मा त्रिदशेन्द्रलोकमयाताम् । तस्मिन्समये द्वारवती पुरी महोदधो निमनाऽभूत् ।। ततः सर्वाः षोडशसहस्रभार्या अर्जुनेन सहेन्द्रप्रस्थं गच्छन्तीर्दस्यवो जगृहुः॥ ९३
पूर्व देवगन्धर्वयोषितो ह्यष्टावक्रं महामुनिं दृष्ट्वा जहसुस्ततस्तेन शप्ता वेश्या भविष्यथेति ततस्ताभिः प्रसादितः पूजितश्च तत्प्रसादात्सर्वलोकेश्च नमस्कृतं वासुदेवं भर्तारमवाप्य तेनैव दस्युहस्तं गता अभवन् । अर्जुनोऽपि दस्युभिर्निर्जितः शोकसमाविष्टो मम भुजवलंसवीर्य कृष्णेनैव सह सर्वमैश्वर्य निर्गतमिति मत्वाऽद्य मम भाग्यक्षय इति वदन्सायंसंध्यागतरविरिव निःशेपविनष्टतेजाः स्वां पुरीसमाजगाम __एवं हितार्थाय सर्वदेवानां समस्तभूभारविनाशाय यदुवंशेऽवतीर्य सकलराक्षसविनाशं कृत्वा महान्तमपि चोर्वीभारं नाशयित्वा नन्दवनद्वारकामथुरानिवासिनः सर्वान्स्थावरजङ्गमान्कालभववधैर्मोचयित्वा परमैश्वर्ये शाश्वते योगिगम्ये हिरण्मये रम्ये सात्त्विके संस्थाप्य नित्यं दिव्यमहिष्यादिसंसेव्यमानो वासुदेव उवास ॥
अत्र श्लोकाःअन्ये सर्वेऽवताराः स्युः कृष्णस्य चरितं महत् । भूभारकविनाशाय प्रादुर्भुतो रमापतिः ॥ ९७ एतत्कृष्णस्य चरितं दुष्टानां नाशहेतवे । श्रीकृष्णः करुणासिन्धुर्वैकुण्ठे मोदते सदा ॥ ९८ अत्यद्भुतमिदं देवि कृष्णस्य चरितं शुभम् । संग्रहेण मयैवोक्तं तव सर्वफलप्रदम् ॥ ९९ वासुदेवस्य चरितं यः पठेद्धरिसंनिधौ । स्मरेद्वा शृणुयाद्वाऽपि स याति परमं पदम् ॥ १०० महापातकयुक्तो वा उपपातकसंयुतः । वालकृष्णस्य चरितं श्रुत्वा पापैः प्रमुच्यते ॥ १ द्वारवत्यां समासीनं रुक्मिणीसहितं हरिम् । स्मरन्वै महदैश्वर्यमनेनाऽऽप्नोत्यसंशयम् ॥ २ . सङ्ग्रामे संकटे दुर्गे शत्रुभिः परिवेष्टिते । नेतारं सर्वदेवानां ध्यात्वा स विजयी भवेत् ॥ ३ यः स्मरेद्गोपकन्याभिः क्रीडन्तं गोबजे शुभे । सर्वकामानवामोति सौभाग्यं चैव विन्दति ॥ ४ महोपसर्गरोगाद्यैर्युक्तो यस्तु सनातनम् । जेतारं च महारौद्री कृत्यां काशीपुरे स्थिताम् ॥ ५ किमत्र बहुनोक्तेन सर्वकामफलस्पृहः । कृष्णाय नम इत्येवं मन्त्रमुच्चारयेद्बुधः ॥ कृष्णाय वासुदेवाय हरये परमात्मने । प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ इमं मन्त्रं जपन्देवि भक्त्या प्रतिदिनं नरः । सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ॥ ८ सर्वेषामेव देवानामीश्वरोऽसौ जनार्दनः । रक्षणाय च लोकानामवस्थान्तरमेति वै ॥ त्रिपुरं हन्तुकामेन मया संपूजितो हरिः । वुद्धरूपधरः श्रीमान्मोहयामास तद्रिपून् ॥ १० मोहितास्तेन शास्त्रेण सर्वधर्मविवर्जिताः । नारायणास्त्रेण मया निहता देवशत्रवः ॥ ११ अवतीर्य कलावन्ते ब्राह्मणस्य निवेशने । हनिष्यति तथा रौद्रान्म्लेच्छान्सर्वाञ्जनार्दनः ॥ १२ एता वे वैभवावस्थाः सर्वाः प्रोक्ता जगत्पतेः। किमन्यच्छ्रोतकामाऽसि तद्वदामि शुभानने ॥१३ । इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे श्रीकृष्णचरिते श्रीकृष्णस्वधामगमननिरूपणं नामो
नाशीत्यधिकद्विशततमोऽध्यायः ॥ २७९ ।। आदितः श्लोकानां समष्ट्यङ्काः-४८०७७
-