________________
**
!
:
P
२७९ एकोनाशीत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
७०
एवं निःशेषं त्यक्तजीविता वभूवुस्ते सर्वे स्वान्स्वस्त्रिदशान्प्रपेदिरे || एवं मुसलेन संहृत्य सर्व स्वयमेको देवो बहुगुल्मसमाकीर्णमहाद्रुमच्छायायां सुप्तवतुर्विधव्यूहगतं वासुदेवात्मकमात्मानं चिन्तयञ्जानूपरि पदं निधायाऽऽत्मनो मानुषं वपुस्त्यक्तमनुनिषसाद एतस्मिन्नन्तरे मृगयाजीविको हरेः स तदा कालप्रभावेन चक्रवज्रध्वजाङ्कुशादिचिह्नितमतिरक्ततमं पादकमलं दृष्ट्वा विव्याध ॥
७२
तदनन्तरं श्रीकृष्णं ज्ञात्वा सुमहाभयार्तः प्रवेपमानः कृष्णं कृताञ्जलिपुटो महापराधः सकलोsपहियतामिति तं प्रणनाम ||
७३
श्रीकृष्णस्तथाभूतं दृष्ट्वा सुधामयकराभ्यां तमुत्थाप्य भवता नापराद्धं कृतमिति वदन्महाभयपीडितमाश्वासयन्नुवाच ॥
१९०३
७४
ततो योगिगम्यमपुनर्वर्तितं शाश्वतं सर्वोपनिषदमयं वैष्णवं लोकं प्रददौ ||
७५
तस्मिन्नेव मुहूर्ते मानुषं रूपं विहाय पञ्चोपनिषन्मयं सकलं च पुत्रदारसहितो दीप्तिमयं वैष्णवं लोकं दिव्यं विमानमास्थाय सहस्रार्कद्युतिसहस्रकं दिव्याप्सरोगणाकीर्ण हिरण्मयं वासुदेवेत्येकं जगाम ॥
७६
तस्मिन्काले दारुको रथमारुह्य विष्णोः समीपं विवेश । कृष्णोऽपि मत्स्वरूपमर्जुनं तूर्णमानयस्वेति प्रेषयामास ॥
७७
स तु मनोजवस्यन्दनमारुह्यार्जुनसमीपमाजगाम ||
७८
एतस्मिन्नन्तरे देव्यर्जुनस्तदारुह्य परिणीय नमस्कृत्य किं करोमीति पुटाञ्जलिरुवाच ॥ ७९ कृष्णस्तु तमाह पार्थाहं स्वर्लोकं यास्यामि त्वं तु द्वारवतीं गत्वा तत्रस्था रुक्मिण्याद्यष्ट भार्या आनीय मम शरीरे प्रेपयेति ॥
८०
स दारुकेण सहितो नगरीमाजगाम ॥
८१
एतस्मिन्नन्तरे देवा विमानस्था नभसि संस्थिताः स्वर्लोकं यान्तं कृष्णं दृष्ट्वा ऋषिभिः सार्धं स्तुत्वा पुष्पवर्षाणि वृषुः ॥
८२
कृष्णोऽपि मानुषं देहं संन्यस्य सकलजगत्स्थितिसंहारहेतुभूतं सकलक्षेत्रज्ञमन्तर्यामियोगिध्येयमनामयं वासुदेवात्मकं देहं धृत्वा वैनतेयमारुह्य महर्षिभिः स्तूयमानो जगाम ॥
८३
अर्जुनो वसुदेवोग्रसेनाभ्यां रुक्मिण्यादिमहिषीभ्यः सर्व कथयामास ।
८४
तच्छ्रुत्वा सर्वे पौरजनाः स्त्रिय द्वारवतीमुत्सृज्यान्तः पुराद्विनिष्क्रम्य सर्वास्ताः कृष्णवत्सला वसुदेवोग्रसेनार्जुनसहिताः शीघ्रमेव हरेः समीपमाजग्मुः ॥
८५
ते सर्वे वसुदेवोग्रसेना क्रूराः सर्वे यदुवृद्धा वपुस्त्यक्त्वा सनातनं वासुदेवं समाजग्मुः || ८६ रेवती च बलभद्रशरीरं परिष्वज्याग्निं प्रविश्य तस्मिन्देहे प्राप्य दिव्यविमानारूढा भर्तुः स्थानं संकर्षणलोकं दिव्यमवाप ॥
८७
तथैव प्रद्युम्नेन सह रुक्मिपुत्री तथाऽनिरुद्धेनोपाऽपि सर्वाश्च यादवस्त्रियः स्वस्वभर्तुः शरीराणि संपूज्याग्निप्रवेशं चक्रुः ॥
८८
८९
तेषां सर्वेषामर्जुन और्ध्वदेहिकं कृतवान् ॥
१ ञत्येके जं ।