________________
१८५२
महामुनिश्रीव्यासप्रणीतं- [६ उत्तरखण्डेभार्गवेण प्रदत्ता तु मही सागरमेखला । दत्ता महर्षिभिः पूर्व रघूणां सुमहात्मनाम् ॥ ३१ वैवस्वतमनोः पुत्रो राज्ञां श्रेष्ठो महाबलः । इक्ष्वाकुरिति विख्यातः सर्वधर्मविदां वरः॥ ३२ तदन्वये महातेजा राजा दशरथो बली । अजस्य नृपतेः पुत्रः सत्यवाञ्शीलवाञ्शुचिः॥ ३३ स राजा पृथिवीं सर्वां पालयामास वीर्यतः । राज्येषु स्थापयामास सर्वान्पार्थिवसत्तमान् ॥३४ कोशलस्य नृपस्याथ पुत्री सर्वाङ्गशोभना । कौसल्या नाम तां कन्यामुपयेमे स पार्थिवः॥ ३५ मागधस्य नृपस्याथ तनया च शुचिस्मिता । सुमित्रा नाम नाम्ना च द्वितीया तस्य भामिनी३६ तृतीया केकयस्याथ नृपतेदुहिता तथा । भायोऽभूत्पद्मपत्राक्षी कैकेयी नाम नामतः॥ ३७ ताभिश्च राजा भार्याभिस्तिमृभिर्धर्मसंयुतः । रमयामास काकुत्स्थः पृथिवीं चानुपालयन् ॥३८ अयोध्या नाम नगरी शरयूतीरसंस्थिता । सर्वरत्नसुसंपूर्णा धनधान्यसमाकुला ॥ प्राकारगोपुरैर्जुष्टा हेमप्राकारसंकुला । उत्तमै गतुरगैर्महेन्द्रस्य यथा पुरी ॥ तस्यां राजा स धमात्मा उवास मुनिसत्तमः। पुरोहितेन विप्रेण वसिष्ठेन महात्मना ॥ ४१ राज्यं च कारयामास सर्व निहतकण्टकम् । यस्मादुत्पत्स्यते तस्यां भगवान्पुरुषोत्तमः ॥ ४२ तस्मात्तु नगरी पुण्या साऽप्ययोध्येति कीर्तिता।नगरस्य परं(र) धाम्नो नाम तस्याप्यभूच्छुभे(भम्) यत्राऽऽस्ते भगवान्विष्णुस्तदेव परमं पदम् । तत्र सर्वो भवेन्मोक्षः सर्वकर्मनिकृन्तनः॥ ४४ जाते तत्र महाविष्णौ नराः सर्वे मुदं ययुः। स राजा पृथिवीं सर्वा पालयित्वा शुभानने ॥ ४५ अयजद्वैष्णवेष्ट्या च पुत्रार्थी हरिमच्युतम् । तेन संपूजितः श्रीशो राज्ञा सर्वगतो हरिः॥ ४६ वैष्णवेन तु यज्ञेन वरदः प्राह केशवः । तस्मिन्नाविरभूदग्नौ यज्ञरूपो हरिस्तदा ॥ शुद्धजाम्बूनदप्रख्यः शङ्खचक्रगदाधरः । शुक्लाम्बरधरः श्रीमान्बहुभूपणभूषितः ॥ १८ श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः । पद्मपत्रविशालाक्षश्चतुर्बाहुरुदारधीः॥ सव्याङ्कस्थश्रिया सार्धमाविरभूत्परेश्वरः । वरदोऽस्मीति तं प्राह राजानं भक्तवत्सलः॥ ५० तं दृष्ट्वा सर्वलोकेशं राजा हर्षसमाकुलः । ववन्दे भार्यया सार्ध प्रहृष्टेनान्तरात्मना ॥ ५१ प्राञ्जलिः प्रणतो भूत्वा हर्षगद्गदया गिरा । पुत्रत्वं मे भजेत्याह देवदेवं जनार्दनम् ॥ ततः प्रसन्नो भगवान्याह राजानमच्युतः ॥
विष्णुरुवाचउत्पत्स्येऽहं नृपश्रेष्ठ देवलोकहिताय वै । परित्राणाय साधूनां राक्षसानां वधाय च ॥ मुक्ति प्रदातुं लोकानां धर्मसंस्थापनाय च ॥
___ महादेव उवाचइत्युक्त्वा पायसं दिव्यं हेममात्रस्थितं शुभम् । लक्ष्मीहस्तस्थितं शुभ्रं पार्थिवाय ददौ हरिः ५४
विष्णुरुवाच -- इमं वै पायसं राजन्पत्नीभ्यस्तव सुव्रत । देहि ते तनयास्तामु उत्पत्स्यन्ते मदङ्गजाः॥ ५५
महादेव उवाचइत्युक्त्वा मुनिभिः सर्वस्तृयमानो जनार्दनः । स्वात्मानं दर्शयित्वाऽथ तत्रैवान्तर्दधे हरिः॥५६ स राजा तत्र दृष्ट्वा च पत्नी ज्येष्ठां कनीयसीम् । विभज्य पायसं दिव्यं प्रददौ तु समाहितः ॥ एतस्मिन्नन्तरे पत्नी सुमित्रा तस्य मध्यमा । तत्समीपं प्रयाताऽऽशु पुत्रकामा सुलोचना ॥ ५८