________________
१८३८ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेमहाद उवाचयो वै सर्वोपनिषदामर्थः पुरुष ईश्वरः । तं वै सर्वगतं विष्णुं नमस्कृत्वा ब्रवीमि ते ॥ १७ ।
रुद्र उवाचइति विष्णुस्तवं श्रुत्वा दैत्यराइविस्मयान्वितः । उवाच तं गुरुं रोषात्किं त्वयोक्तं ममाऽऽत्मजे।। ममाऽऽत्मजस्य दुर्बुद्धे हरिसंस्तवमीदृशम् । किमर्थमुक्तवाञ्जाड्यमकार्य ब्राह्मणोचितम् ॥ १९ अश्राव्यं मेदमित्रस्य स्तवमेवं ममाग्रतः । बालेनापि कृतं ह्येतत्त्वत्प्रसादाविजाधम ॥ २० इत्युक्त्वा परितो वीक्ष्य दैत्यराट्क्रोधमूर्छितः । माह दैत्यानसौ विप्रो बध्यतामिति राक्षसः २१ इत्युक्ता राक्षसाः क्रुद्धाः कण्ठनेषण(बन्धन) रज्जुभिः । बबन्धुस्तं द्विजवरं भृशं दैत्येश्वराज्ञया।। वध्यमानं गुरुं दृष्ट्वा प्रहादो ब्राह्मणप्रियः । उवाच पितरं तात इदं मे नोक्तवान्गुरुः ॥ २३ कृपया देवदेवस्य शिक्षितोऽस्मि हरेः प्रभोः । नान्यो गुरुर्मे वदति स एव प्रेरको हरिः॥ २४ श्रोता मन्ता तथा वक्ता द्रष्टा सर्वग ईश्वरः। हरिरेवाक्षयः कर्ता नियन्ता सर्वदेहिनाम् ॥ तस्मादनागसो विप्रो मोक्तव्यो मे गुरुः प्रभो ॥
रुद्र उवाच-- इति पुत्रवचः श्रुत्वा हिरण्यकशिपुस्ततः । तं ब्राह्मणं मोचयित्वा स्वसुतं प्राह विस्मयात् ॥ २६
हिरण्यकशिपुरुवाचकिं वत्स त्वं भ्रमस्यैवं मिथ्यावाक्यर्दिजन्मनः। को विष्णुः किं तु तद्रूपं कुत्रासौ संस्थितो हरिः अहमेवेश्वरो लोके त्रैलोक्याधिपतिर्मतः। मामेवार्चय गोविन्दं त्यज शत्रु दुरासदम् ॥ २८ अथवा शंकरं देवं रुद्रं लोकगुरुं प्रभुम् । अर्चयस्त्र सुराध्यक्षं सर्वैश्वर्यप्रदं शिवम् ॥ २९ त्रिपुण्ड्धारणं कृत्वा भस्मना दैत्यपूजितम् । पूजयित्वा महादेवं पाशुपतोक्तमार्गतः ।।
रुद्र उवाचइति दैत्यपतेर्वाक्यं श्रुत्वा दैत्यपु(त्वोचुस्तत्पु) रोहिताः॥
पुरोहिता ऊचु:एवमेव महाभाग कुरुष्व वचनं पिनुः । त्यज शत्रु कैटभारिं पूजयस्व त्रिलोचनम् ॥ ३२ रुद्रात्परतरो देवो नास्ति सर्वपदो नृणाम् । पिता तवापि तस्यैव प्रसादादीश्वरोऽभवत् ॥ ३३
रुद्र उवाचइति तेषां वचः श्रुत्वा प्रहादो जन्म( दः माह ) वैष्णवः ॥
प्रहाद उवाचअहो भगवतः श्रेष्ठयं यन्मायामोहितं जगत् । अहो वेदान्तविदुषः(द्वांसः) सर्वलोकेषु पूजिताः। ब्राह्मणा अपि चापल्याद्वदन्त्येवं मदान्विताः । नारायणः परं ब्रह्म तत्त्वं नारायणः परम्॥३६ नारायणः परो ध्याता ध्यानं नारायणः परम् । गतिविश्वस्य जगतः शाश्वतः स शिवोऽच्युतः धाता विधाता जगतो वासुदेवः सनातनः। विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ॥ ३८ हिरण्मयवपुनित्यः पुण्डरीकनिभेक्षणः । श्रीभूलीलापतिः सौम्यो निर्मलः शुभविग्रहः ॥ ३९
३४
१ इ. भ. ब्रह्मणोदितम् । २ झ. मम पुत्रस्य । ३ क. ज. स. फ. तिर्यतः । ४ झ. फ. 'म् । पति । ५ झ. फ. शुद्धवि'।