________________
२६१ एकपश्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८२९ निवेश्य देवी देवं च आनन्दाश्रुपरिष्ठुताः । दिव्याम्बरैर्दिव्यमाल्यैनानारत्नविभूषितः ॥ ६६ [+लक्ष्म्या सह समासीनमर्चयामासुरच्युतम् । गन्धै पैश्च दीपैश्च नैवेद्यैश्च सुधामयैः ] ॥ ६७ अप्राकृतैः फलैर्दिव्यैरर्चयामासुरीश्वरीम् । अमृतादुत्थिता देवी तुलसी कोमला शुभा ॥ ६८ तया श्रीपादयुगलमर्चयामासुरञ्जसा । प्रदक्षिणत्रयं कृत्वा नमस्कृत्वा मुहुर्मुहुः ॥ तुष्टवुः स्तवनैर्दिव्यर्हर्षपूर्णाश्रुविक्लवाः । ततः प्रसन्नो भगवान्सर्वदेवेश्वरो हरिः॥ अभीष्टान्प्रददौ तेभ्यो वरान्देव्या सह प्रभुः॥
ततः सुहृष्टाः सुरमानुषाद्या लक्ष्मीकटाक्षार्पितदृष्टिपूताः ॥
प्रभूतधान्यार्थयुता निरन्तरं सुखं परं प्रापुरनामया भृशम् ।। इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे लक्ष्म्युत्पत्तिवर्णनं नाम षष्ट्यधिकद्विशनतमोऽध्यायः ॥ २६ ॥
आदितः श्लोकानां समष्ट्यङ्काः-४६१२३
अर्थकषष्ट्यधिकद्विशततमोऽध्यायः ।
शंकर उवाचततः प्रोवाच भगवान्सर्वांश्चैव महामुनीन् । देव्या सह प्रहष्टात्मा सर्वलोकहिताय वै ॥ १
श्रीभगवानुवाचशृणुध्वं मुनयः सर्वे देवताश्च महावलाः । एकादशी महापुण्या सर्वोपद्रवनाशिनी ।। २ लक्ष्मीसंदर्शनार्थाय भवद्भिः समुपोषिता । तस्मात्तु सर्वदा पुण्या द्वादशी मम वल्लभा ॥ ३ अद्यप्रभृति ये लोका उपिताः पूर्ववासरे। द्वादश्यामुदिते भानौ श्रद्धया परया युताः॥ ४ ये पूजयन्ति मां भक्त्या तुलस्या च श्रिया सह । सर्वे ते बन्धनिर्मुक्ताः प्रामुवन्ति पदं मम ॥५ नार्चयन्ति च ये वै मां द्वादश्यां पुरुषोत्तमम् । ते भृशं पापकर्माणो मम मायाविमोहिताः ॥ ६ ये नाचेयन्ति पापिष्ठा नरा नरकगामिनः । तान्पापान्विषयबद्ध्वा मम पूजापराङ्मुखान् ॥ [क्षिपत्यजस्रं संसारे माया मम दुरत्यया ॥
__रुद्र उवाचएवमुक्त्वा स भगवान्परमात्मा सनातनः । संस्तूयमानो मुनिभिः प्रययौ कमलालयम् ॥ ८ क्षीराब्धो शेषपर्यङ्के विमाने सूर्यसंनिभे । देव्या सह विशालाक्ष्या रमया परमेश्वरः॥ ९ दर्शनार्थं सुराणां वै तत्र संनिहितोऽभवत् । ततः सुरगणाः सर्वे कर्मरूपं सनातनम् ॥ १० भक्त्या संपूजयित्वाऽथ तुष्टवुहृष्टमानसाः। ततः प्रसन्नो भगवान्कर्मरूपी जनार्दनः ॥ ११
श्रीभगवानुवाचवरं वृणीध्वं देवेशा यवो मनसि वर्तते ॥
रुद्र उवाचततो देवगणाः सर्वे कर्मरूपं जनार्दनम् । ऊचुः प्राञ्जलयः सर्वे हर्षनिर्भरमानसाः ॥ १३
+ अयं श्लोको झ. फ. पुस्तकस्थः । इदमध क. च. ज. पुस्तकस्थम् ।
१ झ. जनार्दनम् ।