________________
विषयानुक्रमः। का. मार्गशीर्षादिमासस्थकृष्णद्वादश्यां वैतरणी- सत्यभामापूर्वजन्मवृत्तकथनम् ... ... ... ९१
व्रतविधान, गोपीचन्दनुमाहात्म्यकथनम् ६८ शङ्खासुराख्यानम्, प्रसङ्गाच्छवासुरकृतवेदहरणववणवानां लक्षणं प्र ... ... ... ६९ नम्, देवान्प्रति विष्णुकृतकार्तिकप्रशंसावर्णनम् अंगणद्वादशीव्रतविधिक प्रशंसाबोधकाख्या- मत्स्यरूपधारणपूर्वकविष्णुकृतशङ्खासुरवधः, प्रया
यिका ब... ... ... ... ... ... ७० गोत्पत्तिवर्णनम् ... ... ... ... ... ९३ नरकतिप्रतिवन्धकन्दीत्रिरात्रव्रतविधिकथनम् ७१ कार्तिकवतिनां शौचप्रत्याचारकथनम् ... ... ९४
कार्तिकम्नानविधिकथनम् भगवन्नाममाहात्मकथनम्, पार्वतीमहेश्वरसंवादे
... ... ... ... ९५
कार्तिकबतिनां नियमकथनं कार्तिकवतिनां प्रशंसा च ९६ * विष्णुसहस्रनास्तोत्रकथनम्, एकस्य रामे
कार्तिकवतोद्यापन विधिः ... ... ... ... ९७ तिनानः सहस्रनास्तुल्यत्वकथनम् ... ... ७२ सिनामस्तोत्रप्रशंसा ... ... ... ... ७३
प्रसङ्गात्तुलसीमाहात्म्यकथनं जलंधराख्यायिका, पार्वतीमहेश्वरसंवादे रामरक्षास्तोत्रकथनम् ... ७४ प्रसङ्गाच्छंकरस्य नीलकण्ठत्वप्राप्तिवर्णनम् , जलंधधर्मप्रशंसा, अधर्मात्रीचगतिप्राप्तिवर्णनम् ... ... ७५
रोत्पत्तिवर्णनम् .... ... ... ." जलंधरकृतदेवपराजयवर्णनम्
"
... । गल्लिकापाहात्म्यम्, गल्लिकायामाषाढस्नानप्रशंसा ७६
देवकृतविष्णुस्तोत्रवर्णनम् , विष्णुजलंधरयोर्युद्धवर्णनम्, आभ्युदयिकस्तोत्रकथनं तत्पठनविधानफलयोः
युद्धतुष्टविष्णुं प्रति जलंधरकृतं भार्यया सह स्वगू। कथनं च ... ... ... ... ... ... ७७
हवासरूपवरयाचनं विष्णुकृततादृशवरदानं च ... १०० ऋषिपञ्चमीव्रतविधान तत्फलं च, तत्रैवाऽऽख्या- नारदमुखात्पार्वतीरूपातिशयश्रवणपूर्वकं जलंधरकृतं
यिका ... ... ... ... ... ७८ राहोर्दूतत्वेन शंकरं प्रति प्रेषणम् , प्रसङ्गारकीर्तिअपामार्जनस्तोत्रम्थनम् ... ... ...
मुखोत्पत्तिवर्णनं तत्पूजाया अकरणे शिवपू. अपामार्जनस्तोत्रपठनविधानं तत्फलकथनं च, अपामा
जाया निष्फलत्वकथनं च, राहोर्ववरदेशोद्भजनस्तोत्रस्य भूर्जपत्रलेखनपूर्वकधारणाविधानं तत्फ
वत्वकथनम् ... ... ... ... ... १०१ लकशन ब, एतत्स्तोत्रस्य बालानां जीव
सकलदेवतेजोभिः शंकरकृतसुदर्शनश करणवर्गनम् , पानी नाय पठनविधिकथनम्... ... ... ... ८०
शिवगणानां दैत्यैः सह युद्धवर्गनम् ... ... १०२ ष्णुमहिमकथनं विष्णुमहामन्त्रप्रशंसाकथनं च, विष्णु
नन्द्यादिभिः सह कालनेम्यादीनां द्वंद्वयुद्धवर्णनम् , शिवमाहात्म्यबोधपुण्डरीकाख्यानम्, पुण्डरीकं । | गणानां देत्यकृतपराभववर्णनम् ... ... ... १०३
प्रति नारदकृतशास्त्ररहस्योपदेशवर्णनम् ... ... ८१ शंकरकृतदैत्यपराभववर्णनम् , शंकरजलंधरयोर्युवर्णसंक्षेपागङ्गामाहात्म्यम् ... ... ... ८२
नम्, गान्धर्वमायामोचनाद्रुद्रमोहनपुरःसरं जलंधरवैष्णवानां लक्षणं तत्प्रशंसा च, विष्णुमतिपूर
कृतं शंकररूपेण पार्वती प्रति गमनम् , स्वदर्शनथनं शालग्रामपूजाफलकथनं घ ...
मात्राद्वीर्यच्युतिदर्शनेन जलंधरस्य दानवत्वनिश्चयदासवैष्णवभक्तानां लक्षणकथनम्, शुद्राणां दासत्वस्य
पर्वकमन्तर्धानेन पार्वतीकृतोत्तरमानसगमनम् , नारदादीनां वैष्णवत्तस्य प्रह्लादादीनां मक्तत्वस्य च
पार्वत्यदर्शनेन जलंधरकृतं समग्भूमौ शंकरसमीप कथनम् ... ... ... ... ... ... ८४
पुनरागमनम् , पार्वतीकृतस्मरणमात्रेण तत्सकाशे चैत्रशुक्लकादश्यां दोलोत्सवविधानम् ... ...
विष्णोरागमनम् , पार्वतीवृत्तान्तश्रवणाद्विष्णुकृतवृचैत्रशुक्लद्वादश्यां दमनकमहोत्सवाविधानम् ... ८६ न्दापातिव्रत्यभङ्गविधानसंकल्पः ... ... ... १०४ वैशाखज्येष्टाषाढेषु देवशयनीमहोत्सवविधानम् ८७ विष्णुकृतो जलंधररूपधारणपुरःसरं वृन्दापातिव्रत्यधावणे पवित्रारोपणविधिः, प्रसङ्गात्पवित्रकरण- भङ्गः, रत्यन्ते विष्णुरूपदर्शनादतिक्रुद्धवृन्दाकृतं
प्रकारवर्णनम् ... ... ... ... ... ८०० विष्णुं प्रति राक्षसकृतभार्याहरणाद्दुःखितस्य कपिचैत्रादिपासेष क्रमेण चम्पकादिपुष्पविष्णुपूजाविधानं । सहायवतः शेषेण सह तवारण्यभ्रमणं भवत्विति
तत्फलकथनं च ... ... ... ... ... शापदानपुरःसरमग्निप्रवेशवर्णनम् , वृन्दां संस्मरतो कार्तिकमाहात्म्यप्रारम्भः, नारदानीतकल्पवृक्ष- विष्णास्तचिताभस्मावगण्ठनपूर्वकं तचितास्थाने
कुसुमाप्रदानरुष्टमत्यभामायै कृष्णकृतस्वर्गस्थकल्प- स्थितिवर्णनम्, देवादिबोधितस्यापि विष्णोः शा- . वृक्षप्रदानम्, सत्यभामाकृततुलापुरुषदानवर्णनम्, न्यप्राप्तिः . ... ... ... ... ... १०५ कार्तिकप्रशंगावोधकं मन्यभामापूर्वजन्मकथनम् ... ९० शंकरकृतजलंधरवधः, शंकराज्ञया बन्दालावण्यमोहि
८९