________________
पद्मपुराणान्तर्गताध्यायानांतस्य विष्णोमाहापनुत्तये देवकृतमादिमायास्तो- कार्तिकस्नानविधिकथनम् , प्रसङ्गात्कृतिादियुगानां ब्राह्मत्रम् , आदिमायाज्ञया प्राप्तान्देवान्प्रति गौरीलक्ष्मी- वादिकथनम् , वायव्यादिचतुर्विधनानकथनम् ... १९ स्वराकृतं स्वस्वबीजदानम्, गौर्याद्याज्ञया देवकृतं कार्तिके तिलधेन्वादिदानानां महाफलापकत्वकथनम्,
वृन्दाचितास्थाने वीजावापवर्णनम् ... ... १०६ कार्तिक–तिनामनेकविधपरावर्जनादिनियमानां कदेवोप्तस्वरालक्ष्मीगौरीबीजोद्भवस्त्रीरूपधारिधात्रीमाल- थतं तत्तत्फलकथनं च, कार्तिके पूजादिविधिक तीतुलसीनां दर्शनाद्विष्णुभ्रान्त्यपगमः, मालल्या थनम् ... ... ... ... ... ... १२. बर्वरीत्याख्याप्राप्तिकारणवर्णनम्, संक्षेपाद्धात्रीतु- प्रसङ्गान्माघस्नानमाहात्म्यम् ,शकरक्षेत्रमाहात्म्यम लस्योर्माहात्म्यम्, जलंधराख्यानसमाप्तिः १०७
मासोपवासव्रतविधिकथनम् ... ... ... १२१
शालग्रामशिलाचनविधेस्तत्फलस्य च कानम्, शालग्राकार्तिकप्रशंसाबांधककलहोपाख्यानारम्भः,गक्षसीत्वमापन्नायाः कलहाया धर्मदत्तनाना ब्राह्मणेन
मशिलायां वासुदेवादिमूर्तिलक्षणानि कार्तिके शाल
प्रामपूजाया विशिष्टत्वकथनम् ... ... ... ... .. समागमः, धर्मदत्तं प्रति राक्षसीकृतस्वपूर्वजन्मव
धा छायायां पिण्डदानप्रशंसा, धात्रीप्रशंसा. कार्तिके र्णनम् ... ... ... ... ... ... १ द्वादशाक्षरमन्त्रपाठपुरःसरं धर्मदत्तकृततुलसीमिश्रतो.
केतक्यादिभिः पूजाविधिः कार्तिके दीपदानाविधियाभिषेकाद्राक्षा दिव्यदेहप्राप्तिः,राक्षसीनयनाय
स्तत्राऽऽख्यायिकाश्च... ... ... ... १२३ - विमानसहितविष्णुगणयोरागमनं ताभ्यां धर्मदत्त- दीपावलिविधिः, दीपावल्यां त्रयोदश्यादिद्वितीयास्य संवादश्च, अनयाऽन्येन भार्याद्वयेन च सहित- | न्ततिथिषु कर्तव्यविधिकथनम् , दीपावल्यां रानस्त्वमग्रे दशरथो भविष्यसीति धर्मदत्तं प्रति विष्णु- कर्तव्यविधिकथनम् , यमद्वितीयाप्रशंसा... ... १२४ गणकृतवरदानम् ... ... ... ... ... १०९ प्रवोधिनीमाहात्म्यं तद्वतविधिश्च, भीष्मपञ्च-. धर्मदत्तविष्णुगणसंवादे विष्णुव्रतमाहात्म्ये विष्णुदास- कवतविधानम् , कार्तिकमाहात्म्यश्रवणफलम् ,
द्विजचोलनृपत्योराख्यानम् ... ... ११० समाप्तं कार्तिकमाहात्म्यम् ... ... १२५ विष्णुदासचोलनृपत्योर्वैकुण्ठगमनम् , मुद्गलगोत्राणां विष्णभक्तिमाहात्म्यम्, विष्णुभक्तिलक्षणम्,
शिखाहीनत्वे कारणवर्णनम् ... ... ... १११ विष्णुभक्तिहीनानां निन्दा, विष्णुभक्तिफलम् ... - कार्तिकप्रशंसाबोधकजयविजयपूर्वजन्मवृत्तकथनम् , शालग्रामशिलापूजनफलयोः कथनम् ... ... . विष्णुगणाभ्यां सह विमानारोहणपूर्वकं कलहाया अनन्तवासुदेवस्य माहात्म्यम्, विष्णुस्मरणग्रशंसा
वैकुण्ठगमनम् , कलहोपाख्यानसमाप्तिः ... ११२ विष्णुस्मरणप्रकारः, विष्णुभक्तिप्रशंसा, ... ... १२ पृथुनारदसंवादे कृष्णावण्यायेनेकनद्युत्पत्तिकथनाय ब्रह्म- जम्बूद्वीपस्थतीर्थानां तन्माहात्म्यस्य च कयनम् ... १२६ कृतयज्ञाख्यानवर्णनम् , प्रसङ्गादपज्यपूजने दुर्भिक्ष- वेत्रवतीमाहात्म्य म् ... ... ... ... १३० मरणभयानामन्यतमप्राप्तिवर्णन
माभ्रमतीमाहात्म्यारम्भः साभ्रमत्युत्पत्तिकथमाहात्म्यकथनम ... ... ... ... ११३ नम, साभ्रमतीतीरस्थनीलकण्ठादितीर्थमाहात्म्यम् १३१ श्रीकृष्णसत्यभामासंवाद एकादशीमाधकार्तिकत्रतानां
नन्दितीर्थकपालमोचनतीर्थमाहात्म्यम् ... ... १३२ तुलसीद्वारकयोश्चभगवत्प्रियत्वकथनम अकरणेऽपि विकाणेताथश्चततीर्थगणतीथांनां माहात्म्यम् ... ... १३३ संसर्गादेव केषांचित्पुण्यपापानां प्राप्तिप्रकारवर्ण- अमितीथमाहात्म्यम, तत्र कुकदमनपत्याख्या
नम्, ... ... ... ... ... ... ११४ नम् ... ... ... ... ... ... १३४ कातिकप्रशंसायां महापातकिधनेश्वरविप्राख्या- हिरण्यासंगमतीर्थमाहात्म्यम् , धर्मावतीसाश्रमतीसंगम
नारम्भः ... ... ... ... ... ११५ माहात्म्यं तत्र माण्डव्याख्यायिका, माण्डधनेश्वरस्य नानाविधनरकदर्शनम् , कातिकवतिसंसर्गा- व्यशापाद्विदुरनाम्ना शूद्रजाताववतीर्णस्य यमस्य द्धनेश्वरस्य यक्षलोकगमनम्, ... ... ... ११६ __ धर्मावतीसंगमन्नानाच्द्रत्वमोचनम्
धमावतीस
... ... १३. कार्तिकव्रतविधिकथनं तत्प्रशंसा च, अश्वत्थवटव्रतवि- कम्बुतीर्थकपितीकधारतीर्थसप्तधारतार्थमद्वितीर्थानां । धिकथनम् , अश्वत्थवटादीनां विष्ण्वादिरूपत्वकथ- माहात्म्यम्, मङ्कितीर्थमाहात्म्ये महिनाम्न ऋषेनम् , तत्राऽऽख्यायिका च ... ... ११७ राख्यानम् ... ... ... ... ... १३६ अश्वत्थम्य शनिवासरानिरिक्तबामगढाबम्पृश्यत्वका ब्रह्मवलीतीर्थमाहात्म्यम्, खण्डतीर्थमाहात्म्यं तत्र कर्तपरमनं तमाशा ... . ... ... ११८ प्रधिभ ... ... ... ... ... १३."