________________
२५४ चतुप्पञ्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८०७ विष्णुं च दक्षिणे कुक्षौ वाहौ च मधुसूदनम् । त्रिविक्रमं कंधरे तु वामनं वामपार्श्वके ॥ ४६ [*श्रीधरं वाहुके वामे हृपीकेशं तु श्रोत्रके] । पृष्ठे तु पद्मनाभं च त्रिके दामोदरं न्यसेत् ॥ ४७ तत्प्रक्षालनतोयेन वासुदेवं तु मूर्धनि । ललाटे भुजयुग्मे तु पृष्ठयोः कण्ठकूवरे ॥ ४८ धारयेदूर्ध्वपुण्ड्राणि चतुरङ्गुलमानतः । कुक्षी तत्पाश्वयोः प्रोक्तमायतं तु दशाङ्गुलम् ॥ ४९ बाहोर्वक्षस्थले पुण्ड्रमष्टाङ्गुलमुदाहृतम् । एवं द्वादश पुण्ड्राणि ब्राह्मणः सततं धरेत् ॥ ५० ततः पुण्ड्राणि तन्मूर्तीर्ध्यात्वा मत्रेण धारयेत् । अन्तरालपु सर्वेषु हरिद्रां धारयेच्छ्रियम् ॥ ५१ चत्वारि भूभृतां प्रोक्तं(देवि) पुण्ड्राणि द्वे विशां स्मृते । एकं पुण्डूं तु नारीणां शूद्राणां च विधीयते ललाटे हृदि वादोश्च चतुष्पुण्ड्राणि धारयेत् । ललाटे हृदये द्वे तु भाले त्वेकं विधीयते ॥ ५३ ऊर्ध्वपुण्ड् ललाटे तु सर्वेषां प्रथमं स्मृतम् । ललाटादिक्रमेणैव धारणं तु विधीयते ॥ मूर्तयो वासुदेवाद्याश्चतुष्पुण्ड्रेषु धारयेत् । द्वयोर्गोविन्दकृष्णौ तु एकं नारायणं धरेत् ॥ ५५ एवं पुण्ड्रविधिः प्रोक्तः सर्वेषां गिरिजे मया । अश्वत्थपत्रसंकाशो वेणुपत्राकृतिस्तथा ॥ ५६ पद्मकुमलसंकाशो मोक्षदं त्रितयं स्मृतम् । महाभागवतः शुद्धः पुण्डू हरिपदाकृतिम् ॥ दण्डाकारं तु वा देवि धारयेदूर्ध्वपुण्ड्रकम् ॥
सुदर्शनेनाङ्कितवाहुमूलास्तथोर्ध्वपुण्ड्राङ्कितसर्वगात्राः। मालारविन्दाक्षधरा विशुद्धा रक्षन्ति लोकान्दुरितौघसङ्गात् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवाद उर्ध्वपुण्ड्रविधानं नाम
त्रिपञ्चाशदधिकद्विशततमोऽध्यायः ॥ २५३ ।। आदितः श्लोकानां समठ्यङ्काः-४५५२३
अथ चतुष्पञ्चाशदधिकद्विशततमोऽध्यायः ।
श्रीशंकर उवाचन्यासे वाऽप्यर्चने वाऽपि मन्त्रमेकं तु नाऽऽश्रयेत् । अवैष्णवोपदिष्टेन मत्रेण न परा गतिः॥ १ अवैष्णवोपदिष्टश्च पूर्वमन्त्रवरद्वयम् । पुनश्च विधिना सम्यग्वैष्णवाग्राहयेन्मनुम् (ग्गृह्णीत वैष्णवात्सुधीः)॥ सहस्रशाखाध्यायी च सर्वयज्ञेषु दीक्षितः । कुले महति जातोऽपि न गुरुः स्यादवैष्णवः॥ ३ यस्तु मत्रद्वयं सम्यगध्यापयति वैष्णवः । स आचार्यस्तु विज्ञेयो भवबन्धविदारकः ॥ ४ आचार्य संश्रयित्वाऽथ वत्सरं सेवयविजः। तस्य वृत्तिं परिज्ञात्वा मत्रमध्यापयेद्गुरुः ॥ ५ कृत्वा तापादिसंस्कारान्पश्चान्मत्रमुदीरयेत् । [+ततः पुण्डूं तथा न्यासं कृत्वा वै विधिना गुरुः पश्चादध्यापयेन्मत्रं शिष्यं निर्मलचेतसम् । चक्रेण विधिना तप्तं ताप इत्यभिधीयते ॥ ७ पुण्ड्रमर्च यथा प्रोक्तं नाम वैष्णवमुच्यते । ततो मत्रं विधानेन शिप्यमध्यापयेद्गुरुः॥ ८ न्यासमष्टाक्षरं मन्त्रमन्यच्च वैष्णवं परम् । न्यासमेवात्र परमं वैष्णवानां शुभानने ॥ ९ तस्मात्तु न्यासमवैषामतिरिक्तमिहोच्यते । न्यासविद्यापरो यस्तु ब्राह्मणः श्रेष्ठ उच्यते ॥ १० ___ + इदमधु क. च. पुस्तकस्थम् । + धनुश्चिद्वान्तर्गतः पाउ: कचिन्नास्ति । * इदमर्थे य. पुस्तके नाम्न्यधिकं च ।
१ ज 'गड मय।