________________
१७७०
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
५३
सहस्रगुणिता प्रोक्ता भवेत्पश्चिमवाहिनी । सा राजन्दर्शनादेव ब्रह्महत्यापहारिणी ॥ पश्चिमाभिमुखी गङ्गा कालिन्द्या यत्र संगता । हन्ति कल्पकृतं पापं सा माघे नृप दुर्लभा ॥ ५४ यत्कथ्यतेऽमृतं राजन्सा वेणी भुवि कीर्तिता । तस्यां मुहूर्तो लोकानां देवानामपि दुर्लभः ||५५ ब्रह्मा विष्णुर्महादेवो रुद्रादित्या मरुद्गणाः । गन्धर्वा लोकपालाच यक्षकिंनरे गुह्यकाः ॥ ५६ अणिमादिगुणैः सिद्धा ये चान्ये तत्त्वदर्शिनः । ब्रह्माणी पार्वती लक्ष्मीर्दितिर्मेधा शची रतिः सर्वास्त देवपत्न्यश्च तथा नागाङ्गना नृप । घृताची मेनका रम्भा उर्वशी च तिलोत्तमा ॥ ५८ गणाचाप्सरसां सर्वे पितॄणां च गणास्तथा । स्नातुमायान्ति ते सर्वे माघे वेण्यां नराधिप । ५९ कृते युगे स्वरूपेण कलौ प्रच्छन्नरूपिणः । प्रयागे माघमासे तु त्र्यहस्तानस्य यद्भवेत् ॥ नाश्वमेधसहस्राणां तत्पुण्यं लभते भुवि । त्र्यहस्नानफलं माघे पुरा काञ्चनमालिनी ॥ राक्षसाय ददौ भूप तेन मुक्तः स पापकृत् ॥
६०
६१
६२
कार्तवीर्य उवाच
भगवन्राक्षसः कोऽसौ का सा काञ्चनमालिनी । कथं दत्तवती धर्म कथं व संगतिस्तयोः ६३ एतत्कथय योगीन्द्र अत्रिसंतानभास्कर । यदि त्वं मन्यसे श्राव्यं परं कौतूहलं मम ॥ श्रीदत्तात्रेय उवाच
६४
६५
शृणु राजन्विचित्रं त्वामितिहासं पुरातनम् । यस्य श्रवणमात्रेणं वाजपेयफलं भवेत् ॥ अप्सरा रूपसंपन्ना नाम्ना काञ्चनमालिनी । प्रयागे माघमासे सा स्नात्वा यान्ती हरालयम् ६६ निकुंजे गिरिराजस्य तिष्ठता घोररूपिणा । दृष्टा गगनमारूढा तेन वृद्धेन रक्षसा ॥
६७ ६८
विन्दुपातेन राक्षसस्य बलीयसः । क्रूरत्वं च विहायाऽऽशु मनः शान्तमजायत । तेजस्विनीं सुद्देमाभां सुश्रोणीं दीर्घलोचनाम् । चन्द्राननां सुकेशीमापीनोन्नतपयोधराम् ॥ ६९ दृष्ट्वा तां रूपसंपन्नामुवाच स च राक्षसः ॥
७०
राक्षस उवाच -
७२
का त्वं कमलपत्राक्ष कुन आगम्यते त्वया । भाद्रे च वसनं कस्मादार्द्रा ते कबरी कुतः ॥ ७१ कुत्र वा गम्यते भीरु कुनस्ते गगने गतिः । केन पुण्यप्रभावेन तव तेजोमयं वपुः ॥ अतीवरूपसंपन्नं संभूतं च मनोहरम् | त्वद्वस्त्रविन्दुपातेन मम मूर्ध्नि सुलोचने ॥ प्रशान्तमभवत्सद्यः क्रूरं मे मानसं सदा । नीरस्य महिमा कोऽयमेतद्व्याचष्टुमर्हसि || त्वं मे शीलवती भासि व्याकरोति तथाऽऽकृतिः । आकारेणैव जानन्ति समर्थाः परचेष्टितम् ॥ वसन्ते सति भ्रमरा इव सत्पुष्पसौरभम् ॥
७३
७४
७६
अप्सरा उवाच --
श्रूयतामप्सराचाहं भो रक्षः कामरूपिणी । आगताऽहं प्रयागाच्च नाम्ना काञ्चनमालिनी ॥ ७७ आर्द्रा तु कवरी चेयं प्रयागाम्भसि मज्जनात् । गन्तव्यश्च मया रक्षः कैलासः पर्वतोत्तमः ॥ ७८ यत्राssस्ते पार्वतीनाथः सुरासुरनमस्कृतः । वेणीवारिप्रभावेन रक्षस्ते क्रूरता गता ।। जाताऽहं येन पुण्येन गन्धर्वस्य सुमेधसः । कन्यका दिव्यरूपाऽहं तत्सर्वं कथयामि ते ॥
S.
७९
८०
१२. ल. 'पन्नगाः । अ' । २. ल. प्राप्य । ३ झ. र. ल. पुण्यं । ४ अ. झ. र. ल. वा सद्गति । ५ ज. छ.
" अयमेवफ
: