________________
१६९४ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेन जाने कर्मणः कस्य विपाकः समुपस्थितः । इति संस्मृत्य संस्मृत्य न लेभे शर्म मे मनः ॥३४ अन्यच्च श्रूयतां विप्र येन मे व्याकुलं मनः । जायेयं मम कल्याणी मझुवाणी सुरूपिणी ॥ ३५ नृत्यगीतकलाभिज्ञा सर्वसद्गुणशालिनी । यस्मिन्काले कुमारीयं तदैवावलयाऽनया ॥ ३६ विपश्चीं परिवादिन्या तत्रीभिः सप्तभिभृशम् । वीणावादरसाभिज्ञस्तोषितो नारदो मुनिः॥३७ मुग्धभावेऽपि गायन्त्या त्वनया रक्तवर्णया । विचित्रस्वरगानज्ञो देवराजोऽपि तोपितः ॥ ३८ अस्याः कौतुकभिन्नाङ्गया वादयन्त्या विपश्चिकाम् । नानावक्रगतिस्निग्धं तं श्रुत्वा पञ्चमं ध्वनिम् तुतोषोद्भिन्नरोमाञ्चो धुन्वन्मौलिं महेश्वरः । शीलौदार्यगुणग्रामरूपयौवनसंपदा ॥ ४० नानया सदृशी नाके काचिदस्ति नितम्बिनी । केयं देवमुखी रामा काहं व्याघ्रमुखः पुमान् ॥ . इति ब्राह्मण संचिन्त्य दह्यामि हृदये सदा ॥
वसिष्ठ उवाचइति विद्याधरप्रोक्तं श्रुत्वा चेक्ष्वाकुनन्दन । त्रिकालज्ञो भृगुः प्राह प्रहसन्दिव्यलोचनः ॥ ४२
भृगुरुवाचशृणु विद्याधरश्रेष्ठ पूर्वजन्मनि यत्कृतम् । क्रिया हि विहिताऽल्पाऽपि विपाके दारुणा भवेत्४३ उपोष्यैकादशी माघे तैलाभ्यङ्गः कृतस्त्वया । द्वादश्यां प्राग्भवे देहे तेन व्याघ्रमुखो भवान् ४४ उपोष्यैकादशी पुण्यां द्वादश्यां तैलसेवनात् । [+एकादश्यामुपोष्याथ भाविकर्मप्रचोदितः॥ ४५ अल्पद्वादशीवेलायां कृत्वा पारणमादितः । कुशास्त्रज्ञानसंपन्नत्रयोदश्यां सुरेश्वर ॥ ४६ कालातिक्रममापन्नः कृतवांस्तैलसेवनम् । मुखमात्रं व्याघ्रमुखो नोचेद्याघ्रो भविष्यति ॥ ४७ उपोष्यैकादशी माघे द्वादश्यां तैलसेवनात्] । कुरूपं प्राप्तवान्देहं पुरा लिः पुरूरवाः॥ ४८ दृष्ट्वाऽऽत्मनः कुकार्य स तेन दुःखेन दुःखितः । गिरिराजं समागत्य देवतासरसस्तटे ॥ ४९ स्थित्वा स परमप्रीतः शुचिः स्नातः कुशासने । नवनीलघनश्यामं नलिनायतलोचनम् ॥ ५० शङ्खचक्रगदापद्मधरं पीताम्बरावृतम् । कौस्तुभेन विराजन्तं वनमालाधरं हरिम् ॥ ५१ चिन्तयन्हृदये राजा निगृहीताखिलेन्द्रियः । निरुद्धान्तमरुन्मार्गो नासाग्रन्यस्तलोचनः ॥ ५२ कुण्डलीमुखमुल्लास्य सुषुम्नानाडिगोऽभवत् । मासमानं निराहारस्तपस्तेपे सुदुष्करम् ॥ ५३ अल्पेन तपसा तुष्टः सप्तजन्मकृतार्चनम् । संस्मरंस्तस्य भूपस्य तदा प्रादुरभूत्स्वयम् ॥ ५४ माघस्य शुक्लपक्षे तु द्वादश्यां मकरे रवौ । शङ्खाद्भिरभिषिच्याथ मुदा तं चक्रवर्तिनम् ॥ ५५ वासुदेवो ददौ तस्मै स्मारयस्तैलसेवनम् । अतीव सुन्दरं रूपं कमनीयं मनोहरम् ॥ ५६ येन तं चकमे देवी उर्वशी देवनायिका । इत्थं लब्धवरो भूत्वा कृतकृत्यः पुरं गतः ॥ इति कर्मगतिं ज्ञात्वा किं विद्याधर खिद्यसे । भवान्परिजिहीर्षुश्चेदाननस्य विरूपताम् ॥ ५८ शीघ्रं मवचनादेव प्राचीनापविनाशनम् । माघमासे कुरु स्नानं मणिकूटनदीजले ॥ ५९ ऋषिसिद्धसुरैर्जुष्टे कथयिष्यामि तद्विधिम् । तव भाग्यवशान्माघो निकटे पञ्चमे दिने ॥ ६० पोषस्यैकादशी शुक्लामारभ्य स्थण्डिलेशयः । मासमेकं निराहारस्त्रिकालं स्नानमाचर ॥ ६१ त्रिकालमर्चयन्विष्णुं त्यक्तभोगो जितेन्द्रियः । माघस्यैकादशी शुक्ला यदा विद्याधरोत्तम ॥ ६२
+ धनुश्विद्वान्तर्गतः पाठः केथुचित्पुस्तकेषु नास्त्यसंबद्धश्च ।
१झ. .नाया वा। २. देविकास।