________________
२२१ एकविंशत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । अधोर्ध्वस्फटिकश्वेतो मध्ये नीलशिलो गिरिः। भूतिभिः सर्वतः शुभ्रो नीलकण्ठ इवाऽऽवभौ७ इन्द्रनीलशिलान्यस्तु हेमरेखान्तरान्तरः । स्फुरद्विद्युल्लतः कृष्णजीमूत इव राजते ॥ ८ मूर्ध्नि नीलशिलः शैलः सौधकाञ्चनमेखलः । नारायण इवाऽऽभाति परिपीताम्बराञ्चितः ॥९ आमेखलसुनीलाभो मध्ये मध्ये सितोपलः । सतारकमिव व्योम रराज स महीधरः॥ १० रत्नोपलस्फुरदीप्तिदीप्तदिव्योषधीधरः । वहुद्योतकरो भाति द्वितीय इव चन्द्रमाः ॥ ११ अधित्यकासु संगीतेः किंनरीणां सकीचकैः । युक्तो रम्भापताकाभिरुत्सवीव सदाऽचलः ॥१२ हरितोपलवैदूर्यपद्मरागसिताश्मनाम्(भिः) । इन्द्राश्ममण्डलेः सोऽथ इन्द्रचापरिवाऽऽवृतः ॥ १३ सर्वधातुमय:मैर्नानारत्नप्रभासितैः । सोऽग्निज्वालैरिवोच्चैः सञ्शृङ्गः सर्वत्र वेष्टितः ॥ १४ तस्याऽऽगत्य नितम्वेषु शिलासु मसृणासु च । विद्याधर्यः प्रसेवन्ते स्वपतीन्कामविलवाः ॥ १५ निरुद्धान्तमरुन्मार्गा जितक्लेशा विरागिणः । ध्यायन्त्यहर्निशं ब्रह्म ह्यस्य सानुगुहासु च ॥ १६ साक्षसूत्रकराः सिद्धा अर्धोन्मीलितलोचनाः। आराधयन्ति भूतेशं सुन्दरीषु दरीषु च ॥ १७ मन्दारकुसुमामोदसुरभीकृतदिङ्मुखः । पतन्निर्झरिणीवारिझंकारमुखरः सदा ॥ उपत्यकासु खेलद्भिर्वनाश्वैः कलभैर्गजैः । कस्तूरीमृगयूथैश्च चारुचित्रमृगैस्तथा ॥ विलसंश्चमरीवृन्दैविचित्रः श्वापदैस्तथा । नदत्पारावतैः श्वेतैश्चकोरैः कलकोकिलैः ॥ राजहंसैमयूरैश्च सदा रम्यः स पर्वतः। सेव्यमानः सदा देवैर्गुह्यकैरप्सरोगणैः ॥
दिलीप उवाचसर्वाश्चर्यमयः शैलः सर्वसिद्धसमाश्रयः । भगवन्कियदुच्छ्रायः कियदायामविस्तरः ॥ २२
वसिष्ठ उवाचपत्रिंशयोजनोच्छ्रायो मस्तके दशयोजनः । आयामविस्तराभ्यां स मूले पोडशयोजनः ॥ २३ हरिचन्दनमन्दारचूतराजिविराजितः । देवदारुद्रुमाकीर्णः सरलार्जुनशोभितः॥ कालागरुलवङ्गैलानिकुंजैश्च लताहैः। विराजते गिरिश्रेष्ठः सदापुष्पः सदाफलः॥ २५ तं दृष्ट्वा पर्वतश्रेष्ठं रम्यं दुर्भिक्षपीडितः । भृगुश्चकार तत्रैव वसतिं हृष्टमानसः॥ २६ तस्मिन्मनोहरे शैले वनेषूपवनेषु च । चिरकालं वसंस्तेपे तपः सुचरितो भृगुः ॥ एवं तिष्ठति राजेन्द्र द्विजे स्वाश्रमवासिनि । अवतीर्याऽऽगतो शैलात्सुविद्याधरदंपती॥ २८ समागम्य मुनि नत्वा स्थितौ तावतिदुःखितौ । तथाविधौ च तो दृष्ट्वा मञ्जुवाक्यं द्विजोऽवदत्
भृगुरुवाचवद विद्याधर प्रीत्या युवां किमतिदुःखितौ ॥
वसिष्ठ उवाचश्रुत्वा तस्य मुनेर्वाक्यं प्राह विद्याधरो द्विजम् ।।
विद्याधर उवाच
श्रूयतां तट्विजश्रेष्ठ मम दुःखस्य कारणम् । सुकृतस्य फलं प्राप्य प्राप्तवांत्रिदशालयम् ॥ ३२ 1. लब्ध्वाऽपि देवतादेहं दिव्ययोषित्सुखं तथा । दिव्यसौख्यानुभूतिं च मुखं व्याघ्रस्य मेऽभवत्
+ बहुदीपकृतालोक इवाहो निशि भासितः, इति क्वचित्पाठः ।
१ क. ख. च. ज. झ. द. तदा ।
२७